Rig Veda

Progress:60.9%

याभि॑: सुदानू औशि॒जाय॑ व॒णिजे॑ दी॒र्घश्र॑वसे॒ मध॒व कोशो॒ अक्ष॑रत् । क॒क्षीव॑न्तं स्तो॒तारं॒ याभि॒राव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥ याभिः सुदानू औशिजाय वणिजे दीर्घश्रवसे मधु कोशो अक्षरत् । कक्षीवन्तं स्तोतारं याभिरावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥

sanskrit

With those aids by which, beauteous donors, the cloud (was made to) shed its sweet (water), for the sake of the merchant Dīrghaśravas, the son of Uṣij, and by which you protected the devout Kakṣīvat; with them, Aśvins, come willingly hither.

english translation

yAbhi॑: sudAnU auzi॒jAya॑ va॒Nije॑ dI॒rghazra॑vase॒ madha॒va kozo॒ akSa॑rat | ka॒kSIva॑ntaM sto॒tAraM॒ yAbhi॒rAva॑taM॒ tAbhi॑rU॒ Su U॒tibhi॑razvi॒nA ga॑tam || yAbhiH sudAnU auzijAya vaNije dIrghazravase madhu kozo akSarat | kakSIvantaM stotAraM yAbhirAvataM tAbhirU Su UtibhirazvinA gatam ||

hk transliteration

याभी॑ र॒सां क्षोद॑सो॒द्नः पि॑पि॒न्वथु॑रन॒श्वं याभी॒ रथ॒माव॑तं जि॒षे । याभि॑स्त्रि॒शोक॑ उ॒स्रिया॑ उ॒दाज॑त॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥ याभी रसां क्षोदसोद्नः पिपिन्वथुरनश्वं याभी रथमावतं जिषे । याभिस्त्रिशोक उस्रिया उदाजत ताभिरू षु ऊतिभिरश्विना गतम् ॥

sanskrit

They are the juices that make the horse drink the water of the sword, and the chariot that drives the chariot. The Śrīmad-Bhāgavatam, which gave birth to the three sons of Usriya, was carried by the Aśvinī-kumāra. They are the ones who drink the juice of the sword and the chariot that drives the horse. The Śrīmad-Bhāgavatam, which was the source of all the Śukadeva Gosvāmī, gave birth to Usrī.

english translation

yAbhI॑ ra॒sAM kSoda॑so॒dnaH pi॑pi॒nvathu॑rana॒zvaM yAbhI॒ ratha॒mAva॑taM ji॒Se | yAbhi॑stri॒zoka॑ u॒sriyA॑ u॒dAja॑ta॒ tAbhi॑rU॒ Su U॒tibhi॑razvi॒nA ga॑tam || yAbhI rasAM kSodasodnaH pipinvathuranazvaM yAbhI rathamAvataM jiSe | yAbhistrizoka usriyA udAjata tAbhirU Su UtibhirazvinA gatam ||

hk transliteration

याभि॒: सूर्यं॑ परिया॒थः प॑रा॒वति॑ मन्धा॒तारं॒ क्षैत्र॑पत्ये॒ष्वाव॑तम् । याभि॒र्विप्रं॒ प्र भ॒रद्वा॑ज॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥ याभिः सूर्यं परियाथः परावति मन्धातारं क्षैत्रपत्येष्वावतम् । याभिर्विप्रं प्र भरद्वाजमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥

sanskrit

With those aids by which you encompassed the sun, when afar off, (to extricate him from eclipse); by which you defended Mandhātā in (the discharge of) his soverign functions, and by whciḥ you protected the sage Bharadvāja; with them, Aśvins, come willingly hither.

english translation

yAbhi॒: sUryaM॑ pariyA॒thaH pa॑rA॒vati॑ mandhA॒tAraM॒ kSaitra॑patye॒SvAva॑tam | yAbhi॒rvipraM॒ pra bha॒radvA॑ja॒mAva॑taM॒ tAbhi॑rU॒ Su U॒tibhi॑razvi॒nA ga॑tam || yAbhiH sUryaM pariyAthaH parAvati mandhAtAraM kSaitrapatyeSvAvatam | yAbhirvipraM pra bharadvAjamAvataM tAbhirU Su UtibhirazvinA gatam ||

hk transliteration

याभि॑र्म॒हाम॑तिथि॒ग्वं क॑शो॒जुवं॒ दिवो॑दासं शम्बर॒हत्य॒ आव॑तम् । याभि॑: पू॒र्भिद्ये॑ त्र॒सद॑स्यु॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥ याभिर्महामतिथिग्वं कशोजुवं दिवोदासं शम्बरहत्य आवतम् । याभिः पूर्भिद्ये त्रसदस्युमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥

sanskrit

With those aids by which you defended the mighty and hospitable Divodāsa, (when, having undertaken) the death of Śambara, he hid himself in the water (through fear of the asuras); by which you protected Trasadasyu in war; with them, Aśvins, come willingly hither.

english translation

yAbhi॑rma॒hAma॑tithi॒gvaM ka॑zo॒juvaM॒ divo॑dAsaM zambara॒hatya॒ Ava॑tam | yAbhi॑: pU॒rbhidye॑ tra॒sada॑syu॒mAva॑taM॒ tAbhi॑rU॒ Su U॒tibhi॑razvi॒nA ga॑tam || yAbhirmahAmatithigvaM kazojuvaM divodAsaM zambarahatya Avatam | yAbhiH pUrbhidye trasadasyumAvataM tAbhirU Su UtibhirazvinA gatam ||

hk transliteration

याभि॑र्व॒म्रं वि॑पिपा॒नमु॑पस्तु॒तं क॒लिं याभि॑र्वि॒त्तजा॑निं दुव॒स्यथ॑: । याभि॒र्व्य॑श्वमु॒त पृथि॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥ याभिर्वम्रं विपिपानमुपस्तुतं कलिं याभिर्वित्तजानिं दुवस्यथः । याभिर्व्यश्वमुत पृथिमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥

sanskrit

With those aids by which you preserved Vamra, praised by all around him, when drinking (the dews of the earth); by which you protected Kali when he had taken a wife, and Pṛthi,when had lost his horse; with them, Aśvins, come willingly hither.

english translation

yAbhi॑rva॒mraM vi॑pipA॒namu॑pastu॒taM ka॒liM yAbhi॑rvi॒ttajA॑niM duva॒syatha॑: | yAbhi॒rvya॑zvamu॒ta pRthi॒mAva॑taM॒ tAbhi॑rU॒ Su U॒tibhi॑razvi॒nA ga॑tam || yAbhirvamraM vipipAnamupastutaM kaliM yAbhirvittajAniM duvasyathaH | yAbhirvyazvamuta pRthimAvataM tAbhirU Su UtibhirazvinA gatam ||

hk transliteration