Rig Veda

Progress:60.4%

ईळे॒ द्यावा॑पृथि॒वी पू॒र्वचि॑त्तये॒ऽग्निं घ॒र्मं सु॒रुचं॒ याम॑न्नि॒ष्टये॑ । याभि॒र्भरे॑ का॒रमंशा॑य॒ जिन्व॑थ॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥ ईळे द्यावापृथिवी पूर्वचित्तयेऽग्निं घर्मं सुरुचं यामन्निष्टये । याभिर्भरे कारमंशाय जिन्वथस्ताभिरू षु ऊतिभिरश्विना गतम् ॥

sanskrit

I praise Heaven and Earth for preliminary meditation, (prior to the coming of the Aśvins); I praise the hot and bright-shining Agni upon their approach, (as preparatory) to their worship; with those appliances with which you sound the conch-shell in battle for your share (in the booty), with those aids, Aśvins, come willingly hither.

english translation

ILe॒ dyAvA॑pRthi॒vI pU॒rvaci॑ttaye॒'gniM gha॒rmaM su॒rucaM॒ yAma॑nni॒STaye॑ | yAbhi॒rbhare॑ kA॒ramaMzA॑ya॒ jinva॑tha॒stAbhi॑rU॒ Su U॒tibhi॑razvi॒nA ga॑tam || ILe dyAvApRthivI pUrvacittaye'gniM gharmaM surucaM yAmanniSTaye | yAbhirbhare kAramaMzAya jinvathastAbhirU Su UtibhirazvinA gatam ||

hk transliteration

यु॒वोर्दा॒नाय॑ सु॒भरा॑ अस॒श्चतो॒ रथ॒मा त॑स्थुर्वच॒सं न मन्त॑वे । याभि॒र्धियोऽव॑थ॒: कर्म॑न्नि॒ष्टये॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥ युवोर्दानाय सुभरा असश्चतो रथमा तस्थुर्वचसं न मन्तवे । याभिर्धियोऽवथः कर्मन्निष्टये ताभिरू षु ऊतिभिरश्विना गतम् ॥

sanskrit

Earnest and exclusive adorers stand, Aśvins, round your car, (to benefit) by your bounty, as (disciples listen) to the words (of a teacher) for instrumental uction; with those aids with which you defend the pious who are engaged in acts of worship, come, Aśvins,wilingly hither.

english translation

yu॒vordA॒nAya॑ su॒bharA॑ asa॒zcato॒ ratha॒mA ta॑sthurvaca॒saM na manta॑ve | yAbhi॒rdhiyo'va॑tha॒: karma॑nni॒STaye॒ tAbhi॑rU॒ Su U॒tibhi॑razvi॒nA ga॑tam || yuvordAnAya subharA asazcato rathamA tasthurvacasaM na mantave | yAbhirdhiyo'vathaH karmanniSTaye tAbhirU Su UtibhirazvinA gatam ||

hk transliteration

यु॒वं तासां॑ दि॒व्यस्य॑ प्र॒शास॑ने वि॒शां क्ष॑यथो अ॒मृत॑स्य म॒ज्मना॑ । याभि॑र्धे॒नुम॒स्वं१॒॑ पिन्व॑थो नरा॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥ युवं तासां दिव्यस्य प्रशासने विशां क्षयथो अमृतस्य मज्मना । याभिर्धेनुमस्वं पिन्वथो नरा ताभिरू षु ऊतिभिरश्विना गतम् ॥

sanskrit

By the vigour infused from celestial nectar, you are able, leaders (of sacrifice), to rule over those beings (who people the three worldds); with those aids by which you gave (milk) to the barren cow, come, Aśvins, willingly hither.

english translation

yu॒vaM tAsAM॑ di॒vyasya॑ pra॒zAsa॑ne vi॒zAM kSa॑yatho a॒mRta॑sya ma॒jmanA॑ | yAbhi॑rdhe॒numa॒svaM1॒॑ pinva॑tho narA॒ tAbhi॑rU॒ Su U॒tibhi॑razvi॒nA ga॑tam || yuvaM tAsAM divyasya prazAsane vizAM kSayatho amRtasya majmanA | yAbhirdhenumasvaM pinvatho narA tAbhirU Su UtibhirazvinA gatam ||

hk transliteration

याभि॒: परि॑ज्मा॒ तन॑यस्य म॒ज्मना॑ द्विमा॒ता तू॒र्षु त॒रणि॑र्वि॒भूष॑ति । याभि॑स्त्रि॒मन्तु॒रभ॑वद्विचक्ष॒णस्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥ याभिः परिज्मा तनयस्य मज्मना द्विमाता तूर्षु तरणिर्विभूषति । याभिस्त्रिमन्तुरभवद्विचक्षणस्ताभिरू षु ऊतिभिरश्विना गतम् ॥

sanskrit

With those aids by which the circumambient (wind), endowed with the vigour of his son, the measurer of the two worlds (of heaven and earth), and swiftest of the swift, beautifies (all things), and by which (Kakṣīvat) became learned in the three kinds of sacrifice; with them come, Aśvins, willingly hither.

english translation

yAbhi॒: pari॑jmA॒ tana॑yasya ma॒jmanA॑ dvimA॒tA tU॒rSu ta॒raNi॑rvi॒bhUSa॑ti | yAbhi॑stri॒mantu॒rabha॑vadvicakSa॒NastAbhi॑rU॒ Su U॒tibhi॑razvi॒nA ga॑tam || yAbhiH parijmA tanayasya majmanA dvimAtA tUrSu taraNirvibhUSati | yAbhistrimanturabhavadvicakSaNastAbhirU Su UtibhirazvinA gatam ||

hk transliteration

याभी॑ रे॒भं निवृ॑तं सि॒तम॒द्भ्य उद्वन्द॑न॒मैर॑यतं॒ स्व॑र्दृ॒शे । याभि॒: कण्वं॒ प्र सिषा॑सन्त॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥ याभी रेभं निवृतं सितमद्भ्य उद्वन्दनमैरयतं स्वर्दृशे । याभिः कण्वं प्र सिषासन्तमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥

sanskrit

With those aids by which you raised up from the water, Rebha, who had been cst bound (into a well), and also Vandana (similarly circumstanced), to behold the sky; by which you protected Kaṇva, when longing to see the light; with them, Aśvins, come willingly hither.

english translation

yAbhI॑ re॒bhaM nivR॑taM si॒tama॒dbhya udvanda॑na॒maira॑yataM॒ sva॑rdR॒ze | yAbhi॒: kaNvaM॒ pra siSA॑santa॒mAva॑taM॒ tAbhi॑rU॒ Su U॒tibhi॑razvi॒nA ga॑tam || yAbhI rebhaM nivRtaM sitamadbhya udvandanamairayataM svardRze | yAbhiH kaNvaM pra siSAsantamAvataM tAbhirU Su UtibhirazvinA gatam ||

hk transliteration