Rig Veda

Progress:60.5%

याभि॒: परि॑ज्मा॒ तन॑यस्य म॒ज्मना॑ द्विमा॒ता तू॒र्षु त॒रणि॑र्वि॒भूष॑ति । याभि॑स्त्रि॒मन्तु॒रभ॑वद्विचक्ष॒णस्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥ याभिः परिज्मा तनयस्य मज्मना द्विमाता तूर्षु तरणिर्विभूषति । याभिस्त्रिमन्तुरभवद्विचक्षणस्ताभिरू षु ऊतिभिरश्विना गतम् ॥

sanskrit

With those aids by which the circumambient (wind), endowed with the vigour of his son, the measurer of the two worlds (of heaven and earth), and swiftest of the swift, beautifies (all things), and by which (Kakṣīvat) became learned in the three kinds of sacrifice; with them come, Aśvins, willingly hither.

english translation

yAbhi॒: pari॑jmA॒ tana॑yasya ma॒jmanA॑ dvimA॒tA tU॒rSu ta॒raNi॑rvi॒bhUSa॑ti | yAbhi॑stri॒mantu॒rabha॑vadvicakSa॒NastAbhi॑rU॒ Su U॒tibhi॑razvi॒nA ga॑tam || yAbhiH parijmA tanayasya majmanA dvimAtA tUrSu taraNirvibhUSati | yAbhistrimanturabhavadvicakSaNastAbhirU Su UtibhirazvinA gatam ||

hk transliteration