Rig Veda

Progress:60.5%

यु॒वं तासां॑ दि॒व्यस्य॑ प्र॒शास॑ने वि॒शां क्ष॑यथो अ॒मृत॑स्य म॒ज्मना॑ । याभि॑र्धे॒नुम॒स्वं१॒॑ पिन्व॑थो नरा॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥ युवं तासां दिव्यस्य प्रशासने विशां क्षयथो अमृतस्य मज्मना । याभिर्धेनुमस्वं पिन्वथो नरा ताभिरू षु ऊतिभिरश्विना गतम् ॥

sanskrit

By the vigour infused from celestial nectar, you are able, leaders (of sacrifice), to rule over those beings (who people the three worldds); with those aids by which you gave (milk) to the barren cow, come, Aśvins, willingly hither.

english translation

yu॒vaM tAsAM॑ di॒vyasya॑ pra॒zAsa॑ne vi॒zAM kSa॑yatho a॒mRta॑sya ma॒jmanA॑ | yAbhi॑rdhe॒numa॒svaM1॒॑ pinva॑tho narA॒ tAbhi॑rU॒ Su U॒tibhi॑razvi॒nA ga॑tam || yuvaM tAsAM divyasya prazAsane vizAM kSayatho amRtasya majmanA | yAbhirdhenumasvaM pinvatho narA tAbhirU Su UtibhirazvinA gatam ||

hk transliteration