Rig Veda

Progress:60.6%

याभी॑ रे॒भं निवृ॑तं सि॒तम॒द्भ्य उद्वन्द॑न॒मैर॑यतं॒ स्व॑र्दृ॒शे । याभि॒: कण्वं॒ प्र सिषा॑सन्त॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥ याभी रेभं निवृतं सितमद्भ्य उद्वन्दनमैरयतं स्वर्दृशे । याभिः कण्वं प्र सिषासन्तमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥

sanskrit

With those aids by which you raised up from the water, Rebha, who had been cst bound (into a well), and also Vandana (similarly circumstanced), to behold the sky; by which you protected Kaṇva, when longing to see the light; with them, Aśvins, come willingly hither.

english translation

yAbhI॑ re॒bhaM nivR॑taM si॒tama॒dbhya udvanda॑na॒maira॑yataM॒ sva॑rdR॒ze | yAbhi॒: kaNvaM॒ pra siSA॑santa॒mAva॑taM॒ tAbhi॑rU॒ Su U॒tibhi॑razvi॒nA ga॑tam || yAbhI rebhaM nivRtaM sitamadbhya udvandanamairayataM svardRze | yAbhiH kaNvaM pra siSAsantamAvataM tAbhirU Su UtibhirazvinA gatam ||

hk transliteration