Rig Veda

Progress:60.4%

ईळे॒ द्यावा॑पृथि॒वी पू॒र्वचि॑त्तये॒ऽग्निं घ॒र्मं सु॒रुचं॒ याम॑न्नि॒ष्टये॑ । याभि॒र्भरे॑ का॒रमंशा॑य॒ जिन्व॑थ॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥ ईळे द्यावापृथिवी पूर्वचित्तयेऽग्निं घर्मं सुरुचं यामन्निष्टये । याभिर्भरे कारमंशाय जिन्वथस्ताभिरू षु ऊतिभिरश्विना गतम् ॥

sanskrit

I praise Heaven and Earth for preliminary meditation, (prior to the coming of the Aśvins); I praise the hot and bright-shining Agni upon their approach, (as preparatory) to their worship; with those appliances with which you sound the conch-shell in battle for your share (in the booty), with those aids, Aśvins, come willingly hither.

english translation

ILe॒ dyAvA॑pRthi॒vI pU॒rvaci॑ttaye॒'gniM gha॒rmaM su॒rucaM॒ yAma॑nni॒STaye॑ | yAbhi॒rbhare॑ kA॒ramaMzA॑ya॒ jinva॑tha॒stAbhi॑rU॒ Su U॒tibhi॑razvi॒nA ga॑tam || ILe dyAvApRthivI pUrvacittaye'gniM gharmaM surucaM yAmanniSTaye | yAbhirbhare kAramaMzAya jinvathastAbhirU Su UtibhirazvinA gatam ||

hk transliteration