Rig Veda

Progress:60.6%

याभि॒रन्त॑कं॒ जस॑मान॒मार॑णे भु॒ज्युं याभि॑रव्य॒थिभि॑र्जिजि॒न्वथु॑: । याभि॑: क॒र्कन्धुं॑ व॒य्यं॑ च॒ जिन्व॑थ॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥ याभिरन्तकं जसमानमारणे भुज्युं याभिरव्यथिभिर्जिजिन्वथुः । याभिः कर्कन्धुं वय्यं च जिन्वथस्ताभिरू षु ऊतिभिरश्विना गतम् ॥

sanskrit

With those aids by which you rescued Antaka, (when cast into) a deep (pool), and about to be destroyed; by which, inflicting no distress, you preserved Bhujyu, and by which you relieved Karkandhu and Vayya; with them, Aśvins, come willingly hither.

english translation

yAbhi॒ranta॑kaM॒ jasa॑mAna॒mAra॑Ne bhu॒jyuM yAbhi॑ravya॒thibhi॑rjiji॒nvathu॑: | yAbhi॑: ka॒rkandhuM॑ va॒yyaM॑ ca॒ jinva॑tha॒stAbhi॑rU॒ Su U॒tibhi॑razvi॒nA ga॑tam || yAbhirantakaM jasamAnamAraNe bhujyuM yAbhiravyathibhirjijinvathuH | yAbhiH karkandhuM vayyaM ca jinvathastAbhirU Su UtibhirazvinA gatam ||

hk transliteration

याभि॑: शुच॒न्तिं ध॑न॒सां सु॑षं॒सदं॑ त॒प्तं घ॒र्ममो॒म्याव॑न्त॒मत्र॑ये । याभि॒: पृश्नि॑गुं पुरु॒कुत्स॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥ याभिः शुचन्तिं धनसां सुषंसदं तप्तं घर्ममोम्यावन्तमत्रये । याभिः पृश्निगुं पुरुकुत्समावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥

sanskrit

With those aids by which you enriched Śucanti, and gave him a handsome habitation, and rendered the scorching heat plural asurable to Atri, and by which you preserved Pṛśnigu and Purukutsa; with them, Aśvins, come willingly hither.

english translation

yAbhi॑: zuca॒ntiM dha॑na॒sAM su॑SaM॒sadaM॑ ta॒ptaM gha॒rmamo॒myAva॑nta॒matra॑ye | yAbhi॒: pRzni॑guM puru॒kutsa॒mAva॑taM॒ tAbhi॑rU॒ Su U॒tibhi॑razvi॒nA ga॑tam || yAbhiH zucantiM dhanasAM suSaMsadaM taptaM gharmamomyAvantamatraye | yAbhiH pRzniguM purukutsamAvataM tAbhirU Su UtibhirazvinA gatam ||

hk transliteration

याभि॒: शची॑भिर्वृषणा परा॒वृजं॒ प्रान्धं श्रो॒णं चक्ष॑स॒ एत॑वे कृ॒थः । याभि॒र्वर्ति॑कां ग्रसि॒ताममु॑ञ्चतं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥ याभिः शचीभिर्वृषणा परावृजं प्रान्धं श्रोणं चक्षस एतवे कृथः । याभिर्वर्तिकां ग्रसिताममुञ्चतं ताभिरू षु ऊतिभिरश्विना गतम् ॥

sanskrit

Showerers (of benefits), with those aids by which you enabled (the lame) Parāvṛj (to walk), the blind (Ṛjraśva) to see, and (the cripple) Śroṇa to go, and by which you set free the quail when seized (by a wolf); with those aids, Aśvins, come willingly hither.

english translation

yAbhi॒: zacI॑bhirvRSaNA parA॒vRjaM॒ prAndhaM zro॒NaM cakSa॑sa॒ eta॑ve kR॒thaH | yAbhi॒rvarti॑kAM grasi॒tAmamu॑JcataM॒ tAbhi॑rU॒ Su U॒tibhi॑razvi॒nA ga॑tam || yAbhiH zacIbhirvRSaNA parAvRjaM prAndhaM zroNaM cakSasa etave kRthaH | yAbhirvartikAM grasitAmamuJcataM tAbhirU Su UtibhirazvinA gatam ||

hk transliteration

याभि॒: सिन्धुं॒ मधु॑मन्त॒मस॑श्चतं॒ वसि॑ष्ठं॒ याभि॑रजरा॒वजि॑न्वतम् । याभि॒: कुत्सं॑ श्रु॒तर्यं॒ नर्य॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥ याभिः सिन्धुं मधुमन्तमसश्चतं वसिष्ठं याभिरजरावजिन्वतम् । याभिः कुत्सं श्रुतर्यं नर्यमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥

sanskrit

With those aids by which you caused the sweet stream to flow, by which you, who are exempt from decay, gratified Vāsiṣṭha, and by which you protected (ṛṣis:) Kutsa, Śrutarya, and Narya; with them, Aśvins, come willingly hither.

english translation

yAbhi॒: sindhuM॒ madhu॑manta॒masa॑zcataM॒ vasi॑SThaM॒ yAbhi॑rajarA॒vaji॑nvatam | yAbhi॒: kutsaM॑ zru॒taryaM॒ narya॒mAva॑taM॒ tAbhi॑rU॒ Su U॒tibhi॑razvi॒nA ga॑tam || yAbhiH sindhuM madhumantamasazcataM vasiSThaM yAbhirajarAvajinvatam | yAbhiH kutsaM zrutaryaM naryamAvataM tAbhirU Su UtibhirazvinA gatam ||

hk transliteration

याभि॑र्वि॒श्पलां॑ धन॒साम॑थ॒र्व्यं॑ स॒हस्र॑मीळ्ह आ॒जावजि॑न्वतम् । याभि॒र्वश॑म॒श्व्यं प्रे॒णिमाव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥ याभिर्विश्पलां धनसामथर्व्यं सहस्रमीळ्ह आजावजिन्वतम् । याभिर्वशमश्व्यं प्रेणिमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥

sanskrit

With those aids by which you enabled the opulent Viśpalā, when she was unable to move, to go to the battle rich in a thousand spoils, and by which you protected the devout Vaśa, the son of Aśva; with them, Aśvins, come willingly hither.

english translation

yAbhi॑rvi॒zpalAM॑ dhana॒sAma॑tha॒rvyaM॑ sa॒hasra॑mILha A॒jAvaji॑nvatam | yAbhi॒rvaza॑ma॒zvyaM pre॒NimAva॑taM॒ tAbhi॑rU॒ Su U॒tibhi॑razvi॒nA ga॑tam || yAbhirvizpalAM dhanasAmatharvyaM sahasramILha AjAvajinvatam | yAbhirvazamazvyaM preNimAvataM tAbhirU Su UtibhirazvinA gatam ||

hk transliteration