Rig Veda

Progress:60.8%

याभि॒: सिन्धुं॒ मधु॑मन्त॒मस॑श्चतं॒ वसि॑ष्ठं॒ याभि॑रजरा॒वजि॑न्वतम् । याभि॒: कुत्सं॑ श्रु॒तर्यं॒ नर्य॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥ याभिः सिन्धुं मधुमन्तमसश्चतं वसिष्ठं याभिरजरावजिन्वतम् । याभिः कुत्सं श्रुतर्यं नर्यमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥

sanskrit

With those aids by which you caused the sweet stream to flow, by which you, who are exempt from decay, gratified Vāsiṣṭha, and by which you protected (ṛṣis:) Kutsa, Śrutarya, and Narya; with them, Aśvins, come willingly hither.

english translation

yAbhi॒: sindhuM॒ madhu॑manta॒masa॑zcataM॒ vasi॑SThaM॒ yAbhi॑rajarA॒vaji॑nvatam | yAbhi॒: kutsaM॑ zru॒taryaM॒ narya॒mAva॑taM॒ tAbhi॑rU॒ Su U॒tibhi॑razvi॒nA ga॑tam || yAbhiH sindhuM madhumantamasazcataM vasiSThaM yAbhirajarAvajinvatam | yAbhiH kutsaM zrutaryaM naryamAvataM tAbhirU Su UtibhirazvinA gatam ||

hk transliteration