Rig Veda

Progress:60.7%

याभि॒: शची॑भिर्वृषणा परा॒वृजं॒ प्रान्धं श्रो॒णं चक्ष॑स॒ एत॑वे कृ॒थः । याभि॒र्वर्ति॑कां ग्रसि॒ताममु॑ञ्चतं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥ याभिः शचीभिर्वृषणा परावृजं प्रान्धं श्रोणं चक्षस एतवे कृथः । याभिर्वर्तिकां ग्रसिताममुञ्चतं ताभिरू षु ऊतिभिरश्विना गतम् ॥

sanskrit

Showerers (of benefits), with those aids by which you enabled (the lame) Parāvṛj (to walk), the blind (Ṛjraśva) to see, and (the cripple) Śroṇa to go, and by which you set free the quail when seized (by a wolf); with those aids, Aśvins, come willingly hither.

english translation

yAbhi॒: zacI॑bhirvRSaNA parA॒vRjaM॒ prAndhaM zro॒NaM cakSa॑sa॒ eta॑ve kR॒thaH | yAbhi॒rvarti॑kAM grasi॒tAmamu॑JcataM॒ tAbhi॑rU॒ Su U॒tibhi॑razvi॒nA ga॑tam || yAbhiH zacIbhirvRSaNA parAvRjaM prAndhaM zroNaM cakSasa etave kRthaH | yAbhirvartikAM grasitAmamuJcataM tAbhirU Su UtibhirazvinA gatam ||

hk transliteration