Rig Veda

Progress:60.7%

याभि॑: शुच॒न्तिं ध॑न॒सां सु॑षं॒सदं॑ त॒प्तं घ॒र्ममो॒म्याव॑न्त॒मत्र॑ये । याभि॒: पृश्नि॑गुं पुरु॒कुत्स॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥ याभिः शुचन्तिं धनसां सुषंसदं तप्तं घर्ममोम्यावन्तमत्रये । याभिः पृश्निगुं पुरुकुत्समावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥

sanskrit

With those aids by which you enriched Śucanti, and gave him a handsome habitation, and rendered the scorching heat plural asurable to Atri, and by which you preserved Pṛśnigu and Purukutsa; with them, Aśvins, come willingly hither.

english translation

yAbhi॑: zuca॒ntiM dha॑na॒sAM su॑SaM॒sadaM॑ ta॒ptaM gha॒rmamo॒myAva॑nta॒matra॑ye | yAbhi॒: pRzni॑guM puru॒kutsa॒mAva॑taM॒ tAbhi॑rU॒ Su U॒tibhi॑razvi॒nA ga॑tam || yAbhiH zucantiM dhanasAM suSaMsadaM taptaM gharmamomyAvantamatraye | yAbhiH pRzniguM purukutsamAvataM tAbhirU Su UtibhirazvinA gatam ||

hk transliteration