Rig Veda

Progress:61.1%

याभि॑र्व॒म्रं वि॑पिपा॒नमु॑पस्तु॒तं क॒लिं याभि॑र्वि॒त्तजा॑निं दुव॒स्यथ॑: । याभि॒र्व्य॑श्वमु॒त पृथि॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥ याभिर्वम्रं विपिपानमुपस्तुतं कलिं याभिर्वित्तजानिं दुवस्यथः । याभिर्व्यश्वमुत पृथिमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥

sanskrit

With those aids by which you preserved Vamra, praised by all around him, when drinking (the dews of the earth); by which you protected Kali when he had taken a wife, and Pṛthi,when had lost his horse; with them, Aśvins, come willingly hither.

english translation

yAbhi॑rva॒mraM vi॑pipA॒namu॑pastu॒taM ka॒liM yAbhi॑rvi॒ttajA॑niM duva॒syatha॑: | yAbhi॒rvya॑zvamu॒ta pRthi॒mAva॑taM॒ tAbhi॑rU॒ Su U॒tibhi॑razvi॒nA ga॑tam || yAbhirvamraM vipipAnamupastutaM kaliM yAbhirvittajAniM duvasyathaH | yAbhirvyazvamuta pRthimAvataM tAbhirU Su UtibhirazvinA gatam ||

hk transliteration