Rig Veda

Progress:61.1%

याभि॑र्नरा श॒यवे॒ याभि॒रत्र॑ये॒ याभि॑: पु॒रा मन॑वे गा॒तुमी॒षथु॑: । याभि॒: शारी॒राज॑तं॒ स्यूम॑रश्मये॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥ याभिर्नरा शयवे याभिरत्रये याभिः पुरा मनवे गातुमीषथुः । याभिः शारीराजतं स्यूमरश्मये ताभिरू षु ऊतिभिरश्विना गतम् ॥

sanskrit

With those aids, leaders (of sacrifices), which you afforded to Śayu, to Atri, and formerly to Manu, anxious (to show them) the way (to escape from evil); with those by which you shot arrows (upon the foes) of Syūmaraśmi; with them, Aśvis, willingly come hither.

english translation

yAbhi॑rnarA za॒yave॒ yAbhi॒ratra॑ye॒ yAbhi॑: pu॒rA mana॑ve gA॒tumI॒Sathu॑: | yAbhi॒: zArI॒rAja॑taM॒ syUma॑razmaye॒ tAbhi॑rU॒ Su U॒tibhi॑razvi॒nA ga॑tam || yAbhirnarA zayave yAbhiratraye yAbhiH purA manave gAtumISathuH | yAbhiH zArIrAjataM syUmarazmaye tAbhirU Su UtibhirazvinA gatam ||

hk transliteration