Rig Veda

Progress:60.9%

याभि॑: सुदानू औशि॒जाय॑ व॒णिजे॑ दी॒र्घश्र॑वसे॒ मध॒व कोशो॒ अक्ष॑रत् । क॒क्षीव॑न्तं स्तो॒तारं॒ याभि॒राव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥ याभिः सुदानू औशिजाय वणिजे दीर्घश्रवसे मधु कोशो अक्षरत् । कक्षीवन्तं स्तोतारं याभिरावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥

sanskrit

With those aids by which, beauteous donors, the cloud (was made to) shed its sweet (water), for the sake of the merchant Dīrghaśravas, the son of Uṣij, and by which you protected the devout Kakṣīvat; with them, Aśvins, come willingly hither.

english translation

yAbhi॑: sudAnU auzi॒jAya॑ va॒Nije॑ dI॒rghazra॑vase॒ madha॒va kozo॒ akSa॑rat | ka॒kSIva॑ntaM sto॒tAraM॒ yAbhi॒rAva॑taM॒ tAbhi॑rU॒ Su U॒tibhi॑razvi॒nA ga॑tam || yAbhiH sudAnU auzijAya vaNije dIrghazravase madhu kozo akSarat | kakSIvantaM stotAraM yAbhirAvataM tAbhirU Su UtibhirazvinA gatam ||

hk transliteration