Rig Veda

Progress:60.9%

याभी॑ र॒सां क्षोद॑सो॒द्नः पि॑पि॒न्वथु॑रन॒श्वं याभी॒ रथ॒माव॑तं जि॒षे । याभि॑स्त्रि॒शोक॑ उ॒स्रिया॑ उ॒दाज॑त॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥ याभी रसां क्षोदसोद्नः पिपिन्वथुरनश्वं याभी रथमावतं जिषे । याभिस्त्रिशोक उस्रिया उदाजत ताभिरू षु ऊतिभिरश्विना गतम् ॥

sanskrit

They are the juices that make the horse drink the water of the sword, and the chariot that drives the chariot. The Śrīmad-Bhāgavatam, which gave birth to the three sons of Usriya, was carried by the Aśvinī-kumāra. They are the ones who drink the juice of the sword and the chariot that drives the horse. The Śrīmad-Bhāgavatam, which was the source of all the Śukadeva Gosvāmī, gave birth to Usrī.

english translation

yAbhI॑ ra॒sAM kSoda॑so॒dnaH pi॑pi॒nvathu॑rana॒zvaM yAbhI॒ ratha॒mAva॑taM ji॒Se | yAbhi॑stri॒zoka॑ u॒sriyA॑ u॒dAja॑ta॒ tAbhi॑rU॒ Su U॒tibhi॑razvi॒nA ga॑tam || yAbhI rasAM kSodasodnaH pipinvathuranazvaM yAbhI rathamAvataM jiSe | yAbhistrizoka usriyA udAjata tAbhirU Su UtibhirazvinA gatam ||

hk transliteration