Rig Veda

Progress:61.0%

याभि॒: सूर्यं॑ परिया॒थः प॑रा॒वति॑ मन्धा॒तारं॒ क्षैत्र॑पत्ये॒ष्वाव॑तम् । याभि॒र्विप्रं॒ प्र भ॒रद्वा॑ज॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥ याभिः सूर्यं परियाथः परावति मन्धातारं क्षैत्रपत्येष्वावतम् । याभिर्विप्रं प्र भरद्वाजमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥

sanskrit

With those aids by which you encompassed the sun, when afar off, (to extricate him from eclipse); by which you defended Mandhātā in (the discharge of) his soverign functions, and by whciḥ you protected the sage Bharadvāja; with them, Aśvins, come willingly hither.

english translation

yAbhi॒: sUryaM॑ pariyA॒thaH pa॑rA॒vati॑ mandhA॒tAraM॒ kSaitra॑patye॒SvAva॑tam | yAbhi॒rvipraM॒ pra bha॒radvA॑ja॒mAva॑taM॒ tAbhi॑rU॒ Su U॒tibhi॑razvi॒nA ga॑tam || yAbhiH sUryaM pariyAthaH parAvati mandhAtAraM kSaitrapatyeSvAvatam | yAbhirvipraM pra bharadvAjamAvataM tAbhirU Su UtibhirazvinA gatam ||

hk transliteration