Ramayana

Progress:8.3%

ततः शुभं तापसभोज्यमन्नं स्वयं सुतीक्ष्णः पुरुषर्षभाभ्याम् | ताभ्यां सुसत्कृत्य ददौ महात्मा सन्ध्यानिवृत्तौ रजनीमवेक्ष्य || ३-७-२४

sanskrit

Seeing that the evening had passed and night had set in, the great sage Sutikshna with due hospitality, served those best of men, food fit for ascetics. [3-7-24]

english translation

tataH zubhaM tApasabhojyamannaM svayaM sutIkSNaH puruSarSabhAbhyAm | tAbhyAM susatkRtya dadau mahAtmA sandhyAnivRttau rajanImavekSya || 3-7-24

hk transliteration