जीवितं च सुखं चैव राज्यं चैव सुदुर्लभम् | यदीच्छसि चिरं भोक्तुं मा कृथा रामविप्रियम् || ३-३७-२२
If you want to enjoy your life, happiness and even the kingdom which is not easily attainable for long, do not incur the displeasure of Rama. [3-37-22]
दोषाणां च गुणानां च सम्प्रधार्य बलाबलम् | आत्मनश्च बलं ज्ञात्वा राघवस्य च तत्वतः | हिताहितं विनिश्चित्य क्षमं त्वं कर्तुमर्हसि || ३-३७-२४
Assess the real strength and weakness, merits and demerits of your own and of Rama. Decide what is good or bad for you and then take steps you deem proper. [3-37-24]
अहं तु मन्ये तव न क्षमं रणे समागमं कोसलराजसूनुना | इदं हि भूयश्श़ृणु वाक्यमुत्तमं क्षमं च युक्तं च निशाचरेश्वर || ३-३७-२५
Oh ! Ravana I think it is not good on your part to confront the prince of Kosala in a war. Listen to my words and consider what is good for you. [3-37-25]