Ramayana

Progress:42.8%

अभयं यस्य सङ्ग्रामे मृत्युतो मानुषादृते । मन्त्रैरभिष्टुतं पुण्यमध्वरेषु द्विजातिभिः ॥ ३-३२-१९

- in war except humans, he was unafraid of death. Extracted by brahmins by chanting mantras in sacrifices . - ॥ 3-32-19॥

english translation

abhayaM yasya saGgrAme mRtyuto mAnuSAdRte । mantrairabhiSTutaM puNyamadhvareSu dvijAtibhiH ॥ 3-32-19

hk transliteration by Sanscript