Mahabharat

Progress:99.0%

ततः परयुपयातेषु पार्थिवेषु ततस ततः तत्रागमद वासुदेव वनमाली हलायुधः कृतवर्मा च हार्दिक्यॊ युयुधानश च सात्यकिः ॥ ४-६७-२० ॥

‘And after the kings from various regions had arrived, there came Vasudeva, adorned with floral garlands, along with Halayudha, Kritavarman, son of Hridika, Yuyudhana, son of Satyaki.’ ।। 4-67-20 ।।

english translation

tataH parayupayAteSu pArthiveSu tatasa tataH tatrAgamada vAsudeva vanamAlI halAyudhaH kRtavarmA ca hArdikyò yuyudhAnaza ca sAtyakiH ॥ 4-67-20 ॥

hk transliteration by Sanscript