Mahabharat

Progress:51.2%

यत्र दरॊणश च भीष्मश च कृपः कर्णॊ विविंशतिः अश्वत्थामा विकर्णश च सॊमदत्तॊ ऽथ बाह्लिकः ॥ ४-३६-११ ॥

'There stand Drona and Bhishma, Kripa, Karna, and Vivingsati, Aswatthaman, Vikarna, Somadatta, and also Bahlika.' ॥ 4-36-11 ॥

english translation

yatra daròNaza ca bhISmaza ca kRpaH karNò viviMzatiH azvatthAmA vikarNaza ca sòmadattò 'tha bAhlikaH ॥ 4-36-11 ॥

hk transliteration by Sanscript