Mahabharat

Progress:32.5%

[भीमस] अहं शृणॊमि ते वाचं तवया सैरन्धि भाषिताम तस्मात ते सूतपुत्रेभ्यॊ न भयं भीरु विद्यते ॥ ४-२२-१६ ॥

'॥ Bhima said:॥ I have heard thy words, O Sairindhri. Therefore, O gentle lady, fear not the sons of the Suta any longer.' ।। 4-22-16 ।।

english translation

[bhImasa] ahaM zRNòmi te vAcaM tavayA sairandhi bhASitAma tasmAta te sUtaputrebhyò na bhayaM bhIru vidyate ॥ 4-22-16 ॥

hk transliteration by Sanscript