Shiva Purana
Progress:58.6%
चत्वारिंशत्समावृत्तीः प्राणानायम्य संस्मरेत् ॥ मंत्रं मंत्रार्थविद्धीमानशक्तः शक्तितो जपेत् ॥ ३१ ॥
After performing the Prāṇāyāma forty times, the intelligent devotee, knowing the meaning of the mantra, shall remember the mantra. If he is unable to repeat so many times he shall repeat as many times as his physical strength permits him.
english translation
catvAriMzatsamAvRttIH prANAnAyamya saMsmaret ॥ maMtraM maMtrArthaviddhImAnazaktaH zaktito japet ॥ 31 ॥
hk transliteration by Sanscriptपञ्चकं त्रिकमेकं वा प्राणायामं समाचरेत् ॥ अगर्भं वा सगर्भं वा सगर्भस्तत्र शस्यते ॥ ३२ ॥
He shall perform five, three or one Prāṇāyāma whether Agarbha or Sagarbha. The Sagarbha Prāṇāyāma is better of the two.
english translation
paJcakaM trikamekaM vA prANAyAmaM samAcaret ॥ agarbhaM vA sagarbhaM vA sagarbhastatra zasyate ॥ 32 ॥
hk transliteration by Sanscriptसगर्भादपि साहस्रं सध्यानो जप उच्यते ॥ एषु पञ्चविधेष्वेकः कर्तव्यः शक्तितो जपः ॥ ३३ ॥
The Sadhyāna Japa is a thousand times better than the Sagarbha Japa. One of the five types of Japas shall be performed upto the extent of one’s ability.
english translation
sagarbhAdapi sAhasraM sadhyAno japa ucyate ॥ eSu paJcavidheSvekaH kartavyaH zaktito japaH ॥ 33 ॥
hk transliteration by Sanscriptअङ्गुल्या जपसंख्यानमेकमेवमुदाहृतम् ॥ रेखयाष्टगुणं विद्यात्पुत्रजीवैर्दशाधिकम् ॥ ३४ ॥
The number of mantras chanted by the fingers is thus described as one. It is known to be eight times the line and more than ten times the life of the son.
english translation
aGgulyA japasaMkhyAnamekamevamudAhRtam ॥ rekhayASTaguNaM vidyAtputrajIvairdazAdhikam ॥ 34 ॥
hk transliteration by Sanscriptशतं स्याच्छंखमणिभिः प्रवालैस्तु सहस्रकम् ॥ स्फटिकैर्दशसाहस्रं मौक्तिकैर्लक्षमुच्यते ॥ ३५ ॥
One hundred conchshells and one thousand corals Ten thousand crystals are equal to one lakh pearls.
english translation
zataM syAcchaMkhamaNibhiH pravAlaistu sahasrakam ॥ sphaTikairdazasAhasraM mauktikairlakSamucyate ॥ 35 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:58.6%
चत्वारिंशत्समावृत्तीः प्राणानायम्य संस्मरेत् ॥ मंत्रं मंत्रार्थविद्धीमानशक्तः शक्तितो जपेत् ॥ ३१ ॥
After performing the Prāṇāyāma forty times, the intelligent devotee, knowing the meaning of the mantra, shall remember the mantra. If he is unable to repeat so many times he shall repeat as many times as his physical strength permits him.
english translation
catvAriMzatsamAvRttIH prANAnAyamya saMsmaret ॥ maMtraM maMtrArthaviddhImAnazaktaH zaktito japet ॥ 31 ॥
hk transliteration by Sanscriptपञ्चकं त्रिकमेकं वा प्राणायामं समाचरेत् ॥ अगर्भं वा सगर्भं वा सगर्भस्तत्र शस्यते ॥ ३२ ॥
He shall perform five, three or one Prāṇāyāma whether Agarbha or Sagarbha. The Sagarbha Prāṇāyāma is better of the two.
english translation
paJcakaM trikamekaM vA prANAyAmaM samAcaret ॥ agarbhaM vA sagarbhaM vA sagarbhastatra zasyate ॥ 32 ॥
hk transliteration by Sanscriptसगर्भादपि साहस्रं सध्यानो जप उच्यते ॥ एषु पञ्चविधेष्वेकः कर्तव्यः शक्तितो जपः ॥ ३३ ॥
The Sadhyāna Japa is a thousand times better than the Sagarbha Japa. One of the five types of Japas shall be performed upto the extent of one’s ability.
english translation
sagarbhAdapi sAhasraM sadhyAno japa ucyate ॥ eSu paJcavidheSvekaH kartavyaH zaktito japaH ॥ 33 ॥
hk transliteration by Sanscriptअङ्गुल्या जपसंख्यानमेकमेवमुदाहृतम् ॥ रेखयाष्टगुणं विद्यात्पुत्रजीवैर्दशाधिकम् ॥ ३४ ॥
The number of mantras chanted by the fingers is thus described as one. It is known to be eight times the line and more than ten times the life of the son.
english translation
aGgulyA japasaMkhyAnamekamevamudAhRtam ॥ rekhayASTaguNaM vidyAtputrajIvairdazAdhikam ॥ 34 ॥
hk transliteration by Sanscriptशतं स्याच्छंखमणिभिः प्रवालैस्तु सहस्रकम् ॥ स्फटिकैर्दशसाहस्रं मौक्तिकैर्लक्षमुच्यते ॥ ३५ ॥
One hundred conchshells and one thousand corals Ten thousand crystals are equal to one lakh pearls.
english translation
zataM syAcchaMkhamaNibhiH pravAlaistu sahasrakam ॥ sphaTikairdazasAhasraM mauktikairlakSamucyate ॥ 35 ॥
hk transliteration by Sanscript