Shiva Purana
Progress:58.4%
यदुच्चनीचस्वरितैःस्पष्टास्पष्टपदाक्षरैः ॥ मंत्रमुच्चारयेद्वाचा वाचिको ऽयं जपस्स्मृतः ॥ २६ ॥
The muttering of the mantra with high, low or middle accentuation, the words and the letters being clear or otherwise, is called the verbal japa.
english translation
yaduccanIcasvaritaiHspaSTAspaSTapadAkSaraiH ॥ maMtramuccArayedvAcA vAciko 'yaM japassmRtaH ॥ 26 ॥
hk transliteration by Sanscriptजिह्वामात्रपरिस्पंदादीषदुच्चारितो ऽपि वा ॥ अपरैरश्रुतः किंचिच्छ्रुतो वोपांशुरुच्यते ॥ २७ ॥
Upāṃśu Japa is the one where the tongue throbs and there is slight utterance. It may not be heard by others or may be slightly heard.
english translation
jihvAmAtraparispaMdAdISaduccArito 'pi vA ॥ aparairazrutaH kiMcicchruto vopAMzurucyate ॥ 27 ॥
hk transliteration by Sanscriptधिया यदक्षरश्रेण्या वर्णाद्वर्णं पदात्पदम् ॥ शब्दार्थचिंतनं भूयः कथ्यते मानसो जपः ॥ २८ ॥
Mental Japa is that where the series of letters are thought well and the wrords and their meanings are pondered over.
english translation
dhiyA yadakSarazreNyA varNAdvarNaM padAtpadam ॥ zabdArthaciMtanaM bhUyaH kathyate mAnaso japaH ॥ 28 ॥
hk transliteration by Sanscriptवाचिकस्त्वेक एव स्यादुपांशुः शतमुच्यते ॥ साहस्रं मानसः प्रोक्तः सगर्भस्तु शताधिकः ॥ २९ ॥
If the efficacy of the Vācikajapa is one, that of the Upāṃśu Japa is hundred; that of the Mānasajapa is a thousand; that of the Sagarbha Japa is hundred times more.
english translation
vAcikastveka eva syAdupAMzuH zatamucyate ॥ sAhasraM mAnasaH proktaH sagarbhastu zatAdhikaH ॥ 29 ॥
hk transliteration by Sanscriptप्राणायामसमायुक्तस्सगर्भो जप उच्यते ॥ आद्यंतयोरगर्भो ऽपि प्राणायामः प्रशस्यते ॥ ३० ॥
The Japa performed with the prāṇāyāma is Sagarbha Japa. In the first and the last even Agarbha Prāṇāyāma is commended.
english translation
prANAyAmasamAyuktassagarbho japa ucyate ॥ AdyaMtayoragarbho 'pi prANAyAmaH prazasyate ॥ 30 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:58.4%
यदुच्चनीचस्वरितैःस्पष्टास्पष्टपदाक्षरैः ॥ मंत्रमुच्चारयेद्वाचा वाचिको ऽयं जपस्स्मृतः ॥ २६ ॥
The muttering of the mantra with high, low or middle accentuation, the words and the letters being clear or otherwise, is called the verbal japa.
english translation
yaduccanIcasvaritaiHspaSTAspaSTapadAkSaraiH ॥ maMtramuccArayedvAcA vAciko 'yaM japassmRtaH ॥ 26 ॥
hk transliteration by Sanscriptजिह्वामात्रपरिस्पंदादीषदुच्चारितो ऽपि वा ॥ अपरैरश्रुतः किंचिच्छ्रुतो वोपांशुरुच्यते ॥ २७ ॥
Upāṃśu Japa is the one where the tongue throbs and there is slight utterance. It may not be heard by others or may be slightly heard.
english translation
jihvAmAtraparispaMdAdISaduccArito 'pi vA ॥ aparairazrutaH kiMcicchruto vopAMzurucyate ॥ 27 ॥
hk transliteration by Sanscriptधिया यदक्षरश्रेण्या वर्णाद्वर्णं पदात्पदम् ॥ शब्दार्थचिंतनं भूयः कथ्यते मानसो जपः ॥ २८ ॥
Mental Japa is that where the series of letters are thought well and the wrords and their meanings are pondered over.
english translation
dhiyA yadakSarazreNyA varNAdvarNaM padAtpadam ॥ zabdArthaciMtanaM bhUyaH kathyate mAnaso japaH ॥ 28 ॥
hk transliteration by Sanscriptवाचिकस्त्वेक एव स्यादुपांशुः शतमुच्यते ॥ साहस्रं मानसः प्रोक्तः सगर्भस्तु शताधिकः ॥ २९ ॥
If the efficacy of the Vācikajapa is one, that of the Upāṃśu Japa is hundred; that of the Mānasajapa is a thousand; that of the Sagarbha Japa is hundred times more.
english translation
vAcikastveka eva syAdupAMzuH zatamucyate ॥ sAhasraM mAnasaH proktaH sagarbhastu zatAdhikaH ॥ 29 ॥
hk transliteration by Sanscriptप्राणायामसमायुक्तस्सगर्भो जप उच्यते ॥ आद्यंतयोरगर्भो ऽपि प्राणायामः प्रशस्यते ॥ ३० ॥
The Japa performed with the prāṇāyāma is Sagarbha Japa. In the first and the last even Agarbha Prāṇāyāma is commended.
english translation
prANAyAmasamAyuktassagarbho japa ucyate ॥ AdyaMtayoragarbho 'pi prANAyAmaH prazasyate ॥ 30 ॥
hk transliteration by Sanscript