Shiva Purana
Progress:58.3%
उदङ्मुखः प्राङ्मुखो वा मौनी चैकाग्रमानसः ॥ विशोध्य पञ्चतत्त्वानि दहनप्लावनादिभिः ॥ २१ ॥
He should face north or east and remain silent with a single mind Purify the five elements by burning, floating and so on.
english translation
udaGmukhaH prAGmukho vA maunI caikAgramAnasaH ॥ vizodhya paJcatattvAni dahanaplAvanAdibhiH ॥ 21 ॥
hk transliteration by Sanscriptमन्त्रन्यासादिकं कृत्वा सफलीकृतविग्रहः ॥ आवयोर्विग्रहौ ध्यायन्प्राणापानौ नियम्य च ॥ २२ ॥
After chanting mantras and other rituals he made the battle successful He meditated on the conflict between the two of us and controlled his breathing and expiration.
english translation
mantranyAsAdikaM kRtvA saphalIkRtavigrahaH ॥ Avayorvigrahau dhyAyanprANApAnau niyamya ca ॥ 22 ॥
hk transliteration by Sanscriptविद्यास्थानं स्वकं रूपमृषिञ्छन्दो ऽधिदैवतम् ॥ बीजं शक्तिं तथा वाक्यं स्मृत्वा पञ्चाक्षरीं जपेत् ॥ २३ ॥
The place of knowledge is His own form, and the sage is the Vedic hymn. Remembering the seed, the power and the words, one should chant the five-syllable mantra.
english translation
vidyAsthAnaM svakaM rUpamRSiJchando 'dhidaivatam ॥ bIjaM zaktiM tathA vAkyaM smRtvA paJcAkSarIM japet ॥ 23 ॥
hk transliteration by Sanscriptउत्तमं मानसं जाप्यमुपांशुं चैवमध्यमम् ॥ अधमं वाचिकं प्राहुरागमार्थविशारदाः ॥ २४ ॥
Experts in the meanings of Āgama texts say that the mental Japa is excellent, the Upāṃśu Japa (in a low voice) is the middling. The verbal Japa is of the lowest quality.
english translation
uttamaM mAnasaM jApyamupAMzuM caivamadhyamam ॥ adhamaM vAcikaM prAhurAgamArthavizAradAH ॥ 24 ॥
hk transliteration by Sanscriptउत्तमं रुद्रदैवत्यं मध्यमं विष्णुदैवतम् ॥ अधमं ब्रह्मदैवत्यमित्याहुरनुपूर्वशः ॥ २५ ॥
The Japa with Rudra as the presiding deity is the most excellent, that with Viṣṇu as the presiding deity is the middling and that with Brahmā as the presiding deity is of the lowest quality.
english translation
uttamaM rudradaivatyaM madhyamaM viSNudaivatam ॥ adhamaM brahmadaivatyamityAhuranupUrvazaH ॥ 25 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:58.3%
उदङ्मुखः प्राङ्मुखो वा मौनी चैकाग्रमानसः ॥ विशोध्य पञ्चतत्त्वानि दहनप्लावनादिभिः ॥ २१ ॥
He should face north or east and remain silent with a single mind Purify the five elements by burning, floating and so on.
english translation
udaGmukhaH prAGmukho vA maunI caikAgramAnasaH ॥ vizodhya paJcatattvAni dahanaplAvanAdibhiH ॥ 21 ॥
hk transliteration by Sanscriptमन्त्रन्यासादिकं कृत्वा सफलीकृतविग्रहः ॥ आवयोर्विग्रहौ ध्यायन्प्राणापानौ नियम्य च ॥ २२ ॥
After chanting mantras and other rituals he made the battle successful He meditated on the conflict between the two of us and controlled his breathing and expiration.
english translation
mantranyAsAdikaM kRtvA saphalIkRtavigrahaH ॥ Avayorvigrahau dhyAyanprANApAnau niyamya ca ॥ 22 ॥
hk transliteration by Sanscriptविद्यास्थानं स्वकं रूपमृषिञ्छन्दो ऽधिदैवतम् ॥ बीजं शक्तिं तथा वाक्यं स्मृत्वा पञ्चाक्षरीं जपेत् ॥ २३ ॥
The place of knowledge is His own form, and the sage is the Vedic hymn. Remembering the seed, the power and the words, one should chant the five-syllable mantra.
english translation
vidyAsthAnaM svakaM rUpamRSiJchando 'dhidaivatam ॥ bIjaM zaktiM tathA vAkyaM smRtvA paJcAkSarIM japet ॥ 23 ॥
hk transliteration by Sanscriptउत्तमं मानसं जाप्यमुपांशुं चैवमध्यमम् ॥ अधमं वाचिकं प्राहुरागमार्थविशारदाः ॥ २४ ॥
Experts in the meanings of Āgama texts say that the mental Japa is excellent, the Upāṃśu Japa (in a low voice) is the middling. The verbal Japa is of the lowest quality.
english translation
uttamaM mAnasaM jApyamupAMzuM caivamadhyamam ॥ adhamaM vAcikaM prAhurAgamArthavizAradAH ॥ 24 ॥
hk transliteration by Sanscriptउत्तमं रुद्रदैवत्यं मध्यमं विष्णुदैवतम् ॥ अधमं ब्रह्मदैवत्यमित्याहुरनुपूर्वशः ॥ २५ ॥
The Japa with Rudra as the presiding deity is the most excellent, that with Viṣṇu as the presiding deity is the middling and that with Brahmā as the presiding deity is of the lowest quality.
english translation
uttamaM rudradaivatyaM madhyamaM viSNudaivatam ॥ adhamaM brahmadaivatyamityAhuranupUrvazaH ॥ 25 ॥
hk transliteration by Sanscript