Shiva Purana
Progress:57.8%
ईश्वर उवाच ॥ आज्ञाहीनं क्रियाहीनं श्रद्धाहीनं वरानने ॥ आज्ञार्थं दक्षिणाहीनं सदा जप्तं च निष्फलम् ॥ १ ॥
Lord Śiva said:— O good-faced lady, a Japa without the behest of the preceptor, holy rites, faith and the prescribed fees is fruitless though the behest might have been secured.
english translation
Izvara uvAca ॥ AjJAhInaM kriyAhInaM zraddhAhInaM varAnane ॥ AjJArthaM dakSiNAhInaM sadA japtaM ca niSphalam ॥ 1 ॥
hk transliteration by Sanscriptआज्ञासिद्धं क्रियासिद्धं श्रद्धासिद्धं ममात्मकम् ॥ एवं चेद्दक्षिणायुक्तं मंत्रसिद्धिर्महत्फलम् ॥ २ ॥
If a mantra is well practised with the acquisition of behest, attended with holy rites, equipped with faith in me and accompanied by fee it is greatly efficacious.
english translation
AjJAsiddhaM kriyAsiddhaM zraddhAsiddhaM mamAtmakam ॥ evaM ceddakSiNAyuktaM maMtrasiddhirmahatphalam ॥ 2 ॥
hk transliteration by Sanscriptउपगम्य गुरुं विप्रमाचार्यं तत्त्ववेदिनम् ॥ जापितं सद्गुणोपेतं ध्यानयोगपरायणम् ॥ ३ ॥
He approached his spiritual master, a brāhmaṇa and his teacher, who knew the truth. He chanted this mantra and was endowed with the virtues of meditation and yoga.
english translation
upagamya guruM vipramAcAryaM tattvavedinam ॥ jApitaM sadguNopetaM dhyAnayogaparAyaNam ॥ 3 ॥
hk transliteration by Sanscriptतोषयेत्तं प्रयत्नेन भावशुद्धिसमन्वितः ॥ वाचा च मनसा चैव कायेन द्रविणेन च ॥ ४ ॥
One should try to please Him with purity of mind. With words, mind, body and wealth.
english translation
toSayettaM prayatnena bhAvazuddhisamanvitaH ॥ vAcA ca manasA caiva kAyena draviNena ca ॥ 4 ॥
hk transliteration by Sanscriptआचार्यं पूजयेद्विप्रः सर्वदातिप्रयत्नतः ॥ हस्त्यश्वरथरत्नानि क्षेत्राणि च गृहाणि च ॥ ५ ॥
A brāhmaṇa should always worship his ācārya with great effort. They also bought elephants, horses, chariots, jewels, fields and houses.
english translation
AcAryaM pUjayedvipraH sarvadAtiprayatnataH ॥ hastyazvaratharatnAni kSetrANi ca gRhANi ca ॥ 5 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:57.8%
ईश्वर उवाच ॥ आज्ञाहीनं क्रियाहीनं श्रद्धाहीनं वरानने ॥ आज्ञार्थं दक्षिणाहीनं सदा जप्तं च निष्फलम् ॥ १ ॥
Lord Śiva said:— O good-faced lady, a Japa without the behest of the preceptor, holy rites, faith and the prescribed fees is fruitless though the behest might have been secured.
english translation
Izvara uvAca ॥ AjJAhInaM kriyAhInaM zraddhAhInaM varAnane ॥ AjJArthaM dakSiNAhInaM sadA japtaM ca niSphalam ॥ 1 ॥
hk transliteration by Sanscriptआज्ञासिद्धं क्रियासिद्धं श्रद्धासिद्धं ममात्मकम् ॥ एवं चेद्दक्षिणायुक्तं मंत्रसिद्धिर्महत्फलम् ॥ २ ॥
If a mantra is well practised with the acquisition of behest, attended with holy rites, equipped with faith in me and accompanied by fee it is greatly efficacious.
english translation
AjJAsiddhaM kriyAsiddhaM zraddhAsiddhaM mamAtmakam ॥ evaM ceddakSiNAyuktaM maMtrasiddhirmahatphalam ॥ 2 ॥
hk transliteration by Sanscriptउपगम्य गुरुं विप्रमाचार्यं तत्त्ववेदिनम् ॥ जापितं सद्गुणोपेतं ध्यानयोगपरायणम् ॥ ३ ॥
He approached his spiritual master, a brāhmaṇa and his teacher, who knew the truth. He chanted this mantra and was endowed with the virtues of meditation and yoga.
english translation
upagamya guruM vipramAcAryaM tattvavedinam ॥ jApitaM sadguNopetaM dhyAnayogaparAyaNam ॥ 3 ॥
hk transliteration by Sanscriptतोषयेत्तं प्रयत्नेन भावशुद्धिसमन्वितः ॥ वाचा च मनसा चैव कायेन द्रविणेन च ॥ ४ ॥
One should try to please Him with purity of mind. With words, mind, body and wealth.
english translation
toSayettaM prayatnena bhAvazuddhisamanvitaH ॥ vAcA ca manasA caiva kAyena draviNena ca ॥ 4 ॥
hk transliteration by Sanscriptआचार्यं पूजयेद्विप्रः सर्वदातिप्रयत्नतः ॥ हस्त्यश्वरथरत्नानि क्षेत्राणि च गृहाणि च ॥ ५ ॥
A brāhmaṇa should always worship his ācārya with great effort. They also bought elephants, horses, chariots, jewels, fields and houses.
english translation
AcAryaM pUjayedvipraH sarvadAtiprayatnataH ॥ hastyazvaratharatnAni kSetrANi ca gRhANi ca ॥ 5 ॥
hk transliteration by Sanscript