Shiva Purana
Progress:16.7%
नन्दीश्वर उवाच ॥ इत्येवमुक्तोऽपि तदा विधेर्विष्णोश्च वै तदा ॥ नाज्ञानमगमन्नाशं श्रीकण्ठस्यैव मायया ॥ ३६ ॥
Nandīśvara said:— Even after this explanation the ignorance of Brahmā and Viṣṇu was not quelled. It was due to the Māyā of Śiva alone.
english translation
nandIzvara uvAca ॥ ityevamukto'pi tadA vidherviSNozca vai tadA ॥ nAjJAnamagamannAzaM zrIkaNThasyaiva mAyayA ॥ 36 ॥
hk transliteration by Sanscriptप्रादुरासीत्ततो ज्योतिरुभयोरन्तरे महत् ॥ पूरयन्निजया भासा द्यावाभूम्योर्यदन्तरम् ॥ ३७ ॥
Then a great flame manifested itself in their midst. It filled the space between the heaven and the sarth by means of its splendour.
english translation
prAdurAsIttato jyotirubhayorantare mahat ॥ pUrayannijayA bhAsA dyAvAbhUmyoryadantaram ॥ 37 ॥
hk transliteration by Sanscriptज्योतिर्मण्डलमध्यस्थो ददृशे पुरुषाकृतिः ॥ विधिक्रतुभ्यां तत्रैव महाद्भुततनुर्मुने ॥ ३८ ॥
O sage, then Brahma and Viṣṇu saw a shape in the form of a man in the middle of the mass of flame. Its body was huge and wonderful.
english translation
jyotirmaNDalamadhyastho dadRze puruSAkRtiH ॥ vidhikratubhyAM tatraiva mahAdbhutatanurmune ॥ 38 ॥
hk transliteration by Sanscriptप्रजज्वालाथ कोपेन ब्रह्मणः पञ्चमं शिरः ॥ आवयोरन्तरे कोऽसौ बिभृयात्पुरुषाकृतिम् ॥ ३९॥
The fifth head of Brahmā burnt with rage (as. though saying) “who is this bearing a man’s outline and features in our midst?”
english translation
prajajvAlAtha kopena brahmaNaH paJcamaM ziraH ॥ Avayorantare ko'sau bibhRyAtpuruSAkRtim ॥ 39॥
hk transliteration by Sanscriptविधिः संभावयेद्यावत्तावत्स त्रिविलोचनः ॥ दृष्टः क्षणेन च महापुरुषो नीललोहितः ॥ ४० ॥
The method should be conceived as long as he is three-eyed. In an instant a great man of blue and red appeared.
english translation
vidhiH saMbhAvayedyAvattAvatsa trivilocanaH ॥ dRSTaH kSaNena ca mahApuruSo nIlalohitaH ॥ 40 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:16.7%
नन्दीश्वर उवाच ॥ इत्येवमुक्तोऽपि तदा विधेर्विष्णोश्च वै तदा ॥ नाज्ञानमगमन्नाशं श्रीकण्ठस्यैव मायया ॥ ३६ ॥
Nandīśvara said:— Even after this explanation the ignorance of Brahmā and Viṣṇu was not quelled. It was due to the Māyā of Śiva alone.
english translation
nandIzvara uvAca ॥ ityevamukto'pi tadA vidherviSNozca vai tadA ॥ nAjJAnamagamannAzaM zrIkaNThasyaiva mAyayA ॥ 36 ॥
hk transliteration by Sanscriptप्रादुरासीत्ततो ज्योतिरुभयोरन्तरे महत् ॥ पूरयन्निजया भासा द्यावाभूम्योर्यदन्तरम् ॥ ३७ ॥
Then a great flame manifested itself in their midst. It filled the space between the heaven and the sarth by means of its splendour.
english translation
prAdurAsIttato jyotirubhayorantare mahat ॥ pUrayannijayA bhAsA dyAvAbhUmyoryadantaram ॥ 37 ॥
hk transliteration by Sanscriptज्योतिर्मण्डलमध्यस्थो ददृशे पुरुषाकृतिः ॥ विधिक्रतुभ्यां तत्रैव महाद्भुततनुर्मुने ॥ ३८ ॥
O sage, then Brahma and Viṣṇu saw a shape in the form of a man in the middle of the mass of flame. Its body was huge and wonderful.
english translation
jyotirmaNDalamadhyastho dadRze puruSAkRtiH ॥ vidhikratubhyAM tatraiva mahAdbhutatanurmune ॥ 38 ॥
hk transliteration by Sanscriptप्रजज्वालाथ कोपेन ब्रह्मणः पञ्चमं शिरः ॥ आवयोरन्तरे कोऽसौ बिभृयात्पुरुषाकृतिम् ॥ ३९॥
The fifth head of Brahmā burnt with rage (as. though saying) “who is this bearing a man’s outline and features in our midst?”
english translation
prajajvAlAtha kopena brahmaNaH paJcamaM ziraH ॥ Avayorantare ko'sau bibhRyAtpuruSAkRtim ॥ 39॥
hk transliteration by Sanscriptविधिः संभावयेद्यावत्तावत्स त्रिविलोचनः ॥ दृष्टः क्षणेन च महापुरुषो नीललोहितः ॥ ४० ॥
The method should be conceived as long as he is three-eyed. In an instant a great man of blue and red appeared.
english translation
vidhiH saMbhAvayedyAvattAvatsa trivilocanaH ॥ dRSTaH kSaNena ca mahApuruSo nIlalohitaH ॥ 40 ॥
hk transliteration by Sanscript