Shiva Purana

Progress:16.7%

नन्दीश्वर उवाच ॥ इत्येवमुक्तोऽपि तदा विधेर्विष्णोश्च वै तदा ॥ नाज्ञानमगमन्नाशं श्रीकण्ठस्यैव मायया ॥ ३६ ॥

Nandīśvara said:— Even after this explanation the ignorance of Brahmā and Viṣṇu was not quelled. It was due to the Māyā of Śiva alone.

english translation

nandIzvara uvAca ॥ ityevamukto'pi tadA vidherviSNozca vai tadA ॥ nAjJAnamagamannAzaM zrIkaNThasyaiva mAyayA ॥ 36 ॥

hk transliteration by Sanscript