Shiva Purana
Progress:90.7%
विदग्धभिल्लरूपं हि गणैः सार्ध महाद्भुतम् ॥ तस्य दैत्यस्य नाशार्थं द्रुतं कृत्वा समागतः ॥ २६ ॥
It was a wonderful form of burnt bhilla with its hosts He hastened to destroy that demon.
english translation
vidagdhabhillarUpaM hi gaNaiH sArdha mahAdbhutam ॥ tasya daityasya nAzArthaM drutaM kRtvA samAgataH ॥ 26 ॥
hk transliteration by Sanscriptबद्धकच्छश्च वस्त्रीभिर्वद्धेशानध्वजस्तदा ॥ शरीरे श्वेतरेखाश्च धनुर्बाणयुतः स्वयम् ॥ २७ ॥
The hunter had tucked up his lion-cloth and folded up Śiva’s banner. His body was lined with the white ash. He held a bow and arrows.
english translation
baddhakacchazca vastrIbhirvaddhezAnadhvajastadA ॥ zarIre zvetarekhAzca dhanurbANayutaH svayam ॥ 27 ॥
hk transliteration by Sanscriptबाणानान्तूणकं पृष्ठे धृत्वा वै स जगाम ह ॥ गणश्चैव तथा जातो भिल्लराजोऽभवच्छिवः ॥ २८॥
He carried the quiver suspended over his back. The Gaṇas too assumed the form of hunters. Śiva too became the chief of Bhillas.
english translation
bANAnAntUNakaM pRSThe dhRtvA vai sa jagAma ha ॥ gaNazcaiva tathA jAto bhillarAjo'bhavacchivaH ॥ 28॥
hk transliteration by Sanscriptशब्दांश्च विविधान्कृत्वा निर्ययौ वाहिनीपतिः ॥ सूकरस्य ससाराथ शब्दश्च प्रदिशो दश ॥ २९॥
The Commander-in-Chief started various sounds. The grunting sound of the boar too spread over the quarters.
english translation
zabdAMzca vividhAnkRtvA niryayau vAhinIpatiH ॥ sUkarasya sasArAtha zabdazca pradizo daza ॥ 29॥
hk transliteration by Sanscriptवनेचरेण शब्देन व्याकुलश्चार्जुनस्तदा ॥ पर्वताद्याश्च तैश्शब्दैस्ते सर्वे व्याकुलास्तदा ॥ ३०॥
Arjuna was excited by the sound that spread in the forest. Even the mountains were agitated by these sounds.
english translation
vanecareNa zabdena vyAkulazcArjunastadA ॥ parvatAdyAzca taizzabdaiste sarve vyAkulAstadA ॥ 30॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:90.7%
विदग्धभिल्लरूपं हि गणैः सार्ध महाद्भुतम् ॥ तस्य दैत्यस्य नाशार्थं द्रुतं कृत्वा समागतः ॥ २६ ॥
It was a wonderful form of burnt bhilla with its hosts He hastened to destroy that demon.
english translation
vidagdhabhillarUpaM hi gaNaiH sArdha mahAdbhutam ॥ tasya daityasya nAzArthaM drutaM kRtvA samAgataH ॥ 26 ॥
hk transliteration by Sanscriptबद्धकच्छश्च वस्त्रीभिर्वद्धेशानध्वजस्तदा ॥ शरीरे श्वेतरेखाश्च धनुर्बाणयुतः स्वयम् ॥ २७ ॥
The hunter had tucked up his lion-cloth and folded up Śiva’s banner. His body was lined with the white ash. He held a bow and arrows.
english translation
baddhakacchazca vastrIbhirvaddhezAnadhvajastadA ॥ zarIre zvetarekhAzca dhanurbANayutaH svayam ॥ 27 ॥
hk transliteration by Sanscriptबाणानान्तूणकं पृष्ठे धृत्वा वै स जगाम ह ॥ गणश्चैव तथा जातो भिल्लराजोऽभवच्छिवः ॥ २८॥
He carried the quiver suspended over his back. The Gaṇas too assumed the form of hunters. Śiva too became the chief of Bhillas.
english translation
bANAnAntUNakaM pRSThe dhRtvA vai sa jagAma ha ॥ gaNazcaiva tathA jAto bhillarAjo'bhavacchivaH ॥ 28॥
hk transliteration by Sanscriptशब्दांश्च विविधान्कृत्वा निर्ययौ वाहिनीपतिः ॥ सूकरस्य ससाराथ शब्दश्च प्रदिशो दश ॥ २९॥
The Commander-in-Chief started various sounds. The grunting sound of the boar too spread over the quarters.
english translation
zabdAMzca vividhAnkRtvA niryayau vAhinIpatiH ॥ sUkarasya sasArAtha zabdazca pradizo daza ॥ 29॥
hk transliteration by Sanscriptवनेचरेण शब्देन व्याकुलश्चार्जुनस्तदा ॥ पर्वताद्याश्च तैश्शब्दैस्ते सर्वे व्याकुलास्तदा ॥ ३०॥
Arjuna was excited by the sound that spread in the forest. Even the mountains were agitated by these sounds.
english translation
vanecareNa zabdena vyAkulazcArjunastadA ॥ parvatAdyAzca taizzabdaiste sarve vyAkulAstadA ॥ 30॥
hk transliteration by Sanscript