Shiva Purana
Progress:90.9%
अहो किन्नु भवेदेष शिवः शुभकरस्त्विह॥ मया चैव श्रुतम्पूर्वं कृष्णेन कथितम्पुनः ॥ ३१॥
“Oh, can this be Śiva the benefactor? I have heard about this as mentioned by Kṛṣṇa.
english translation
aho kinnu bhavedeSa zivaH zubhakarastviha॥ mayA caiva zrutampUrvaM kRSNena kathitampunaH ॥ 31॥
hk transliteration by Sanscriptव्यासेन कथितं चैवं स्मृत्वा देवै स्तथा पुनः ॥ शिवः शुभकरः प्रोक्तः शिवः सुखकरस्तथा ॥ ३२॥
Vyāsa too has mentioned and the gods too. Śiva is mentioned as the benefactor. Śiva is the cause of happiness.
english translation
vyAsena kathitaM caivaM smRtvA devai stathA punaH ॥ zivaH zubhakaraH proktaH zivaH sukhakarastathA ॥ 32॥
hk transliteration by Sanscriptमुक्तिदश्च स्वयं प्रोक्तो मुक्तिदानान्न संशयः ॥ तन्नामस्मरणात्पुंसां कल्याणं जायते धुवम् ॥ ३३ ॥
He is called “the bestower of salvation” because he bestows salvation upon his devotees. Undoubtedly welfare befalls those who remember his names.
english translation
muktidazca svayaM prokto muktidAnAnna saMzayaH ॥ tannAmasmaraNAtpuMsAM kalyANaM jAyate dhuvam ॥ 33 ॥
hk transliteration by Sanscriptभजतां सर्वभावेन दुःखं स्वप्नेऽपि नो भवेत्॥ यदा कदाचिज्जायेत तदा कर्मसमुद्भवम् ॥ ३४ ॥
Even in dreams, misery does not befall those who worship him with devotion. If it happens at all, it is due to their previous activities.
english translation
bhajatAM sarvabhAvena duHkhaM svapne'pi no bhavet॥ yadA kadAcijjAyeta tadA karmasamudbhavam ॥ 34 ॥
hk transliteration by Sanscriptतदेतद्बह्वपि ज्ञेयं नूनमल्पं न संशयः ॥ प्रारब्धस्याथ वा दोषो नूनं ज्ञेयो विशेषतः ॥ ३५ ॥
That must happen whether big or small. The fault is particularly that of the action that has begun to fructify.
english translation
tadetadbahvapi jJeyaM nUnamalpaM na saMzayaH ॥ prArabdhasyAtha vA doSo nUnaM jJeyo vizeSataH ॥ 35 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:90.9%
अहो किन्नु भवेदेष शिवः शुभकरस्त्विह॥ मया चैव श्रुतम्पूर्वं कृष्णेन कथितम्पुनः ॥ ३१॥
“Oh, can this be Śiva the benefactor? I have heard about this as mentioned by Kṛṣṇa.
english translation
aho kinnu bhavedeSa zivaH zubhakarastviha॥ mayA caiva zrutampUrvaM kRSNena kathitampunaH ॥ 31॥
hk transliteration by Sanscriptव्यासेन कथितं चैवं स्मृत्वा देवै स्तथा पुनः ॥ शिवः शुभकरः प्रोक्तः शिवः सुखकरस्तथा ॥ ३२॥
Vyāsa too has mentioned and the gods too. Śiva is mentioned as the benefactor. Śiva is the cause of happiness.
english translation
vyAsena kathitaM caivaM smRtvA devai stathA punaH ॥ zivaH zubhakaraH proktaH zivaH sukhakarastathA ॥ 32॥
hk transliteration by Sanscriptमुक्तिदश्च स्वयं प्रोक्तो मुक्तिदानान्न संशयः ॥ तन्नामस्मरणात्पुंसां कल्याणं जायते धुवम् ॥ ३३ ॥
He is called “the bestower of salvation” because he bestows salvation upon his devotees. Undoubtedly welfare befalls those who remember his names.
english translation
muktidazca svayaM prokto muktidAnAnna saMzayaH ॥ tannAmasmaraNAtpuMsAM kalyANaM jAyate dhuvam ॥ 33 ॥
hk transliteration by Sanscriptभजतां सर्वभावेन दुःखं स्वप्नेऽपि नो भवेत्॥ यदा कदाचिज्जायेत तदा कर्मसमुद्भवम् ॥ ३४ ॥
Even in dreams, misery does not befall those who worship him with devotion. If it happens at all, it is due to their previous activities.
english translation
bhajatAM sarvabhAvena duHkhaM svapne'pi no bhavet॥ yadA kadAcijjAyeta tadA karmasamudbhavam ॥ 34 ॥
hk transliteration by Sanscriptतदेतद्बह्वपि ज्ञेयं नूनमल्पं न संशयः ॥ प्रारब्धस्याथ वा दोषो नूनं ज्ञेयो विशेषतः ॥ ३५ ॥
That must happen whether big or small. The fault is particularly that of the action that has begun to fructify.
english translation
tadetadbahvapi jJeyaM nUnamalpaM na saMzayaH ॥ prArabdhasyAtha vA doSo nUnaM jJeyo vizeSataH ॥ 35 ॥
hk transliteration by Sanscript