ब्राह्मण उवाच ।। नवे वयसि वै तात किन्तपस्यसि साम्प्रतम् ।। मुक्त्यर्थं वा जयार्थं किं सर्वथैतत्तपस्तव ।। ४२।।
The brahmin said:— O dear, why do you perform the penance in your prime of youth? Is it for salvation or for victory? In every respect this penance of yours is useless.
ब्राह्मण उवाच ।। युक्तं न क्रियते वीर सुखं प्राप्तुं च यत्तपः ।। क्षात्रधर्मेण क्रियते मुक्त्यर्थं कुरुसत्तम ।। ४४।।
The brahmin said:— This is not proper on your part to pursue this penance for achieving happiness or for salvation by means of Kṣatraic rites, O excellent scion of the Kurus.