Shiva Purana
Progress:86.6%
नन्दीश्वर उवाच ॥ अर्जुनोपि तदा तत्र दीप्यमानो व्यदृश्यत ॥ मन्त्रेण शिवरूपेण तेजश्चातुलमावहत् ॥ १ ॥
Nandīśvara said:— Arjuna then appeared very brilliant and lustrous assuming unequalled splendour by means of Śiva mantra.
english translation
nandIzvara uvAca ॥ arjunopi tadA tatra dIpyamAno vyadRzyata ॥ mantreNa zivarUpeNa tejazcAtulamAvahat ॥ 1 ॥
hk transliteration by Sanscriptते सर्वे चार्जुनन्दृष्ट्वा पाण्डवा निश्चयं गताः ॥ जयोऽस्माकं धुवञ्जातन्तेजश्च विपुलं यतः ॥ २ ॥
On seeing Arjuna the Pāṇḍavas were convinced. “Surely success will be ours, since Arjuna has achieved an extensive splendour.
english translation
te sarve cArjunandRSTvA pANDavA nizcayaM gatAH ॥ jayo'smAkaM dhuvaJjAtantejazca vipulaM yataH ॥ 2 ॥
hk transliteration by Sanscriptइदङ्कार्य्यन्त्वया साध्यन्नान्येन च कदाचन ॥ व्यासस्य वचनाद्भाति सफलं कुरु जीवितम्॥ ३ ॥
The task can be achieved only by you and not by anyone else. It appears so through the words of Vyāsa. Make your life fruitful.”
english translation
idaGkAryyantvayA sAdhyannAnyena ca kadAcana ॥ vyAsasya vacanAdbhAti saphalaM kuru jIvitam॥ 3 ॥
hk transliteration by Sanscriptइति प्रोच्यार्जुनन्ते वै विरहौत्सुक्यकातराः ॥ अनिच्छन्तोपि तत्रैव प्रेषयामासुरादरात्॥ ४ ॥
After saying this, all of them, dejected by the impending separation, reluctantly bade farewell to Arjuna.
english translation
iti procyArjunante vai virahautsukyakAtarAH ॥ anicchantopi tatraiva preSayAmAsurAdarAt॥ 4 ॥
hk transliteration by Sanscriptद्रौपदी दुःखसंयुक्ता नेत्राश्रूणि निरुध्य च ॥ प्रेषयन्ती शुभं वाक्यन्तदोवाच पतिव्रता॥ ५॥
The grief-stricken, chaste Draupadī, controlling her tears, bade farewell to Arjuna and said.
english translation
draupadI duHkhasaMyuktA netrAzrUNi nirudhya ca ॥ preSayantI zubhaM vAkyantadovAca pativratA॥ 5॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:86.6%
नन्दीश्वर उवाच ॥ अर्जुनोपि तदा तत्र दीप्यमानो व्यदृश्यत ॥ मन्त्रेण शिवरूपेण तेजश्चातुलमावहत् ॥ १ ॥
Nandīśvara said:— Arjuna then appeared very brilliant and lustrous assuming unequalled splendour by means of Śiva mantra.
english translation
nandIzvara uvAca ॥ arjunopi tadA tatra dIpyamAno vyadRzyata ॥ mantreNa zivarUpeNa tejazcAtulamAvahat ॥ 1 ॥
hk transliteration by Sanscriptते सर्वे चार्जुनन्दृष्ट्वा पाण्डवा निश्चयं गताः ॥ जयोऽस्माकं धुवञ्जातन्तेजश्च विपुलं यतः ॥ २ ॥
On seeing Arjuna the Pāṇḍavas were convinced. “Surely success will be ours, since Arjuna has achieved an extensive splendour.
english translation
te sarve cArjunandRSTvA pANDavA nizcayaM gatAH ॥ jayo'smAkaM dhuvaJjAtantejazca vipulaM yataH ॥ 2 ॥
hk transliteration by Sanscriptइदङ्कार्य्यन्त्वया साध्यन्नान्येन च कदाचन ॥ व्यासस्य वचनाद्भाति सफलं कुरु जीवितम्॥ ३ ॥
The task can be achieved only by you and not by anyone else. It appears so through the words of Vyāsa. Make your life fruitful.”
english translation
idaGkAryyantvayA sAdhyannAnyena ca kadAcana ॥ vyAsasya vacanAdbhAti saphalaM kuru jIvitam॥ 3 ॥
hk transliteration by Sanscriptइति प्रोच्यार्जुनन्ते वै विरहौत्सुक्यकातराः ॥ अनिच्छन्तोपि तत्रैव प्रेषयामासुरादरात्॥ ४ ॥
After saying this, all of them, dejected by the impending separation, reluctantly bade farewell to Arjuna.
english translation
iti procyArjunante vai virahautsukyakAtarAH ॥ anicchantopi tatraiva preSayAmAsurAdarAt॥ 4 ॥
hk transliteration by Sanscriptद्रौपदी दुःखसंयुक्ता नेत्राश्रूणि निरुध्य च ॥ प्रेषयन्ती शुभं वाक्यन्तदोवाच पतिव्रता॥ ५॥
The grief-stricken, chaste Draupadī, controlling her tears, bade farewell to Arjuna and said.
english translation
draupadI duHkhasaMyuktA netrAzrUNi nirudhya ca ॥ preSayantI zubhaM vAkyantadovAca pativratA॥ 5॥
hk transliteration by Sanscript