Shiva Purana
Progress:76.4%
नन्दीश्वर उवाच ॥ इत्येवं वचनं श्रुत्वा पार्वत्या हि सुनिश्चितम्॥ मुने स जटिलो रुद्रो विहसन्वाक्यमब्रवीत् ॥ ३१॥
Nandīśvara said:— O sage, on hearing these firm words of Pārvatī that Jaṭila Rudra laughingly spoke again.
english translation
nandIzvara uvAca ॥ ityevaM vacanaM zrutvA pArvatyA hi sunizcitam॥ mune sa jaTilo rudro vihasanvAkyamabravIt ॥ 31॥
hk transliteration by Sanscriptजटिल उवाच ॥ हिमाचलसुते देवि का बुद्धिः स्वीकृता त्वया ॥ रुद्रार्थं विबुधान्हित्वा करोषि विपुलन्तपः ॥ ३२॥
Jaṭila said:— O gentle lady, O daughter of Himavat, what is this idea that has struck you? You are performing this great penance for obtaining Śiva after leaving off all the gods.
english translation
jaTila uvAca ॥ himAcalasute devi kA buddhiH svIkRtA tvayA ॥ rudrArthaM vibudhAnhitvA karoSi vipulantapaH ॥ 32॥
hk transliteration by Sanscriptजानाम्यहं च तं रुद्रं शृणु त्वम्प्रवदामि ते॥ वृषध्वजस्स रुद्रो हि विकृतात्मा जटाधरः॥ ३३॥
I know that Śiva. Listen. I shall tell you that bull-bannered Śiva wears matted hair and is ill-mannered.
english translation
jAnAmyahaM ca taM rudraM zRNu tvampravadAmi te॥ vRSadhvajassa rudro hi vikRtAtmA jaTAdharaH॥ 33॥
hk transliteration by Sanscriptएकाकी च सदा नित्यं विरागी च विशेषतः ॥ तस्मात्त्वं तेन रुद्रेण मनो योक्तुं न चार्हसि ॥ ३४॥
He is an isolationist for ever. Particularly he is a detached fellow. Hence it does not behove you to get mentally entangled with him.
english translation
ekAkI ca sadA nityaM virAgI ca vizeSataH ॥ tasmAttvaM tena rudreNa mano yoktuM na cArhasi ॥ 34॥
hk transliteration by Sanscriptसर्वं विरुद्धं रूपादि तव देवि हरस्य च। मह्यं न रोचते ह्येतद्यदीच्छसि तथा कुरु ॥ ३५॥
O gentle lady, your features etc. and those of Śiva are ill-matched. I do not like this. But do as you please.
english translation
sarvaM viruddhaM rUpAdi tava devi harasya ca। mahyaM na rocate hyetadyadIcchasi tathA kuru ॥ 35॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:76.4%
नन्दीश्वर उवाच ॥ इत्येवं वचनं श्रुत्वा पार्वत्या हि सुनिश्चितम्॥ मुने स जटिलो रुद्रो विहसन्वाक्यमब्रवीत् ॥ ३१॥
Nandīśvara said:— O sage, on hearing these firm words of Pārvatī that Jaṭila Rudra laughingly spoke again.
english translation
nandIzvara uvAca ॥ ityevaM vacanaM zrutvA pArvatyA hi sunizcitam॥ mune sa jaTilo rudro vihasanvAkyamabravIt ॥ 31॥
hk transliteration by Sanscriptजटिल उवाच ॥ हिमाचलसुते देवि का बुद्धिः स्वीकृता त्वया ॥ रुद्रार्थं विबुधान्हित्वा करोषि विपुलन्तपः ॥ ३२॥
Jaṭila said:— O gentle lady, O daughter of Himavat, what is this idea that has struck you? You are performing this great penance for obtaining Śiva after leaving off all the gods.
english translation
jaTila uvAca ॥ himAcalasute devi kA buddhiH svIkRtA tvayA ॥ rudrArthaM vibudhAnhitvA karoSi vipulantapaH ॥ 32॥
hk transliteration by Sanscriptजानाम्यहं च तं रुद्रं शृणु त्वम्प्रवदामि ते॥ वृषध्वजस्स रुद्रो हि विकृतात्मा जटाधरः॥ ३३॥
I know that Śiva. Listen. I shall tell you that bull-bannered Śiva wears matted hair and is ill-mannered.
english translation
jAnAmyahaM ca taM rudraM zRNu tvampravadAmi te॥ vRSadhvajassa rudro hi vikRtAtmA jaTAdharaH॥ 33॥
hk transliteration by Sanscriptएकाकी च सदा नित्यं विरागी च विशेषतः ॥ तस्मात्त्वं तेन रुद्रेण मनो योक्तुं न चार्हसि ॥ ३४॥
He is an isolationist for ever. Particularly he is a detached fellow. Hence it does not behove you to get mentally entangled with him.
english translation
ekAkI ca sadA nityaM virAgI ca vizeSataH ॥ tasmAttvaM tena rudreNa mano yoktuM na cArhasi ॥ 34॥
hk transliteration by Sanscriptसर्वं विरुद्धं रूपादि तव देवि हरस्य च। मह्यं न रोचते ह्येतद्यदीच्छसि तथा कुरु ॥ ३५॥
O gentle lady, your features etc. and those of Śiva are ill-matched. I do not like this. But do as you please.
english translation
sarvaM viruddhaM rUpAdi tava devi harasya ca। mahyaM na rocate hyetadyadIcchasi tathA kuru ॥ 35॥
hk transliteration by Sanscript