Shiva Purana
Progress:49.5%
विदारितांगा रुद्रेण सर्वे हरिसुताश्च ते ॥ नष्टा द्रुतं सन्बभूवुर्गतप्राणा विचेतसः ॥ ६ ॥
When their limbs were split by Rudra, they swooned and lost their lives. They were immediately destroyed.
english translation
vidAritAMgA rudreNa sarve harisutAzca te ॥ naSTA drutaM sanbabhUvurgataprANA vicetasaH ॥ 6 ॥
hk transliteration by Sanscriptहतेषु तेषु पुत्रेषु विष्णुर्बलवतां वरः ॥ निष्क्रम्याथ प्रणम्योच्चैर्ययौ शीघ्रं हरान्तिकम् ॥ ७ ॥
When they were killed Viṣṇu the foremost of the strong came out shouting loudly and hastened towards Śiva.
english translation
hateSu teSu putreSu viSNurbalavatAM varaH ॥ niSkramyAtha praNamyoccairyayau zIghraM harAntikam ॥ 7 ॥
hk transliteration by Sanscriptदृष्ट्वा रुद्रं प्रव्रजंतं हतविष्णुसुतं वृषम्॥ शरैस्सन्ताडयामास दिव्यैरस्त्रैश्च केशवः॥ ८॥
On seeing Śiva in the form of the bull going along after killing his sons, Viṣṇu hit him with divine arrows and missiles.
english translation
dRSTvA rudraM pravrajaMtaM hataviSNusutaM vRSam॥ zaraissantADayAmAsa divyairastraizca kezavaH॥ 8॥
hk transliteration by Sanscriptततः क्रुद्धो महादेवो वृषरूपी मदाबलः ॥ अस्त्राणि तानि विष्णोश्च जग्रास गिरिगोचरः ॥ ९॥
Then the infuriated Śiva, the highly powerful one in the form of a bull stood like a mountain and caught hold of all those missiles of Viṣṇu.
english translation
tataH kruddho mahAdevo vRSarUpI madAbalaH ॥ astrANi tAni viSNozca jagrAsa girigocaraH ॥ 9॥
hk transliteration by Sanscriptअथ कृत्वा महाकोपं वृषात्मा स महेश्वरः ॥ विननाद महाघोरं कम्पयंस्त्रिजगन्मुने ॥ १०॥
O sage, shouting furiously, lord Śiva in the form of a bull shook the three worlds terribly.
english translation
atha kRtvA mahAkopaM vRSAtmA sa mahezvaraH ॥ vinanAda mahAghoraM kampayaMstrijaganmune ॥ 10॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:49.5%
विदारितांगा रुद्रेण सर्वे हरिसुताश्च ते ॥ नष्टा द्रुतं सन्बभूवुर्गतप्राणा विचेतसः ॥ ६ ॥
When their limbs were split by Rudra, they swooned and lost their lives. They were immediately destroyed.
english translation
vidAritAMgA rudreNa sarve harisutAzca te ॥ naSTA drutaM sanbabhUvurgataprANA vicetasaH ॥ 6 ॥
hk transliteration by Sanscriptहतेषु तेषु पुत्रेषु विष्णुर्बलवतां वरः ॥ निष्क्रम्याथ प्रणम्योच्चैर्ययौ शीघ्रं हरान्तिकम् ॥ ७ ॥
When they were killed Viṣṇu the foremost of the strong came out shouting loudly and hastened towards Śiva.
english translation
hateSu teSu putreSu viSNurbalavatAM varaH ॥ niSkramyAtha praNamyoccairyayau zIghraM harAntikam ॥ 7 ॥
hk transliteration by Sanscriptदृष्ट्वा रुद्रं प्रव्रजंतं हतविष्णुसुतं वृषम्॥ शरैस्सन्ताडयामास दिव्यैरस्त्रैश्च केशवः॥ ८॥
On seeing Śiva in the form of the bull going along after killing his sons, Viṣṇu hit him with divine arrows and missiles.
english translation
dRSTvA rudraM pravrajaMtaM hataviSNusutaM vRSam॥ zaraissantADayAmAsa divyairastraizca kezavaH॥ 8॥
hk transliteration by Sanscriptततः क्रुद्धो महादेवो वृषरूपी मदाबलः ॥ अस्त्राणि तानि विष्णोश्च जग्रास गिरिगोचरः ॥ ९॥
Then the infuriated Śiva, the highly powerful one in the form of a bull stood like a mountain and caught hold of all those missiles of Viṣṇu.
english translation
tataH kruddho mahAdevo vRSarUpI madAbalaH ॥ astrANi tAni viSNozca jagrAsa girigocaraH ॥ 9॥
hk transliteration by Sanscriptअथ कृत्वा महाकोपं वृषात्मा स महेश्वरः ॥ विननाद महाघोरं कम्पयंस्त्रिजगन्मुने ॥ १०॥
O sage, shouting furiously, lord Śiva in the form of a bull shook the three worlds terribly.
english translation
atha kRtvA mahAkopaM vRSAtmA sa mahezvaraH ॥ vinanAda mahAghoraM kampayaMstrijaganmune ॥ 10॥
hk transliteration by Sanscript