Shiva Purana
Progress:50.7%
तच्छुत्वा केशवाद्वाक्यं शूरास्त्रिदशयोनयः ॥ प्रवेष्टुकामाः पातालम्बभूवुर्विष्णुना सह ॥ ३१॥
On hearing these words of Viṣṇu the valorous gods became desirous of entering the nether regions along with Viṣṇu.
english translation
tacchutvA kezavAdvAkyaM zUrAstridazayonayaH ॥ praveSTukAmAH pAtAlambabhUvurviSNunA saha ॥ 31॥
hk transliteration by Sanscriptविचारमथ विज्ञाय तन्तदा भगवान्हर ॥ क्रोधाच्छापन्ददौ घोरं देवयोन्यष्टकस्य च ॥ ३२ ॥
Knowing their intention then, lord Śiva angrily cursed all the eight types of the gods.
english translation
vicAramatha vijJAya tantadA bhagavAnhara ॥ krodhAcchApandadau ghoraM devayonyaSTakasya ca ॥ 32 ॥
hk transliteration by Sanscriptहर उवाच ॥ वर्जयित्वा मुनिं शान्तं दानवान्वा मदंशजम् ॥ इदं यः प्रविशेत्स्थानं तस्य स्यान्निधनं क्षणात् ॥ ३३॥
Śiva said:— “Excepting a quiescent sage and the Dānavas born of my parts whoever enters this place shall die in a trice.”
english translation
hara uvAca ॥ varjayitvA muniM zAntaM dAnavAnvA madaMzajam ॥ idaM yaH pravizetsthAnaM tasya syAnnidhanaM kSaNAt ॥ 33॥
hk transliteration by Sanscriptश्रुत्वा वाक्यमिदं घोरं मनुष्यहितवर्धनम् ॥ प्रत्याख्यातास्तु रुद्रेण देवास्स्वगृहमा ययुः ॥ ३४ ॥
After hearing these terrible words which are conducive to the increase of the benefit of human beings, the gods thus restrained by Rudra returned to their own abodes.
english translation
zrutvA vAkyamidaM ghoraM manuSyahitavardhanam ॥ pratyAkhyAtAstu rudreNa devAssvagRhamA yayuH ॥ 34 ॥
hk transliteration by Sanscriptएवं स्त्रीलः परो विष्णुश्शिवेन प्रतिशासितः ॥ स्वर्लोकमगमद्व्यास स्वास्थ्यं प्राप जगच्च तत् ॥ ३५ ॥
Thus Viṣṇu who was excessively indulgent in women was chastised by Śiva. O Vyāsa, he returned to heaven. The world attained normalcy.
english translation
evaM strIlaH paro viSNuzzivena pratizAsitaH ॥ svarlokamagamadvyAsa svAsthyaM prApa jagacca tat ॥ 35 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:50.7%
तच्छुत्वा केशवाद्वाक्यं शूरास्त्रिदशयोनयः ॥ प्रवेष्टुकामाः पातालम्बभूवुर्विष्णुना सह ॥ ३१॥
On hearing these words of Viṣṇu the valorous gods became desirous of entering the nether regions along with Viṣṇu.
english translation
tacchutvA kezavAdvAkyaM zUrAstridazayonayaH ॥ praveSTukAmAH pAtAlambabhUvurviSNunA saha ॥ 31॥
hk transliteration by Sanscriptविचारमथ विज्ञाय तन्तदा भगवान्हर ॥ क्रोधाच्छापन्ददौ घोरं देवयोन्यष्टकस्य च ॥ ३२ ॥
Knowing their intention then, lord Śiva angrily cursed all the eight types of the gods.
english translation
vicAramatha vijJAya tantadA bhagavAnhara ॥ krodhAcchApandadau ghoraM devayonyaSTakasya ca ॥ 32 ॥
hk transliteration by Sanscriptहर उवाच ॥ वर्जयित्वा मुनिं शान्तं दानवान्वा मदंशजम् ॥ इदं यः प्रविशेत्स्थानं तस्य स्यान्निधनं क्षणात् ॥ ३३॥
Śiva said:— “Excepting a quiescent sage and the Dānavas born of my parts whoever enters this place shall die in a trice.”
english translation
hara uvAca ॥ varjayitvA muniM zAntaM dAnavAnvA madaMzajam ॥ idaM yaH pravizetsthAnaM tasya syAnnidhanaM kSaNAt ॥ 33॥
hk transliteration by Sanscriptश्रुत्वा वाक्यमिदं घोरं मनुष्यहितवर्धनम् ॥ प्रत्याख्यातास्तु रुद्रेण देवास्स्वगृहमा ययुः ॥ ३४ ॥
After hearing these terrible words which are conducive to the increase of the benefit of human beings, the gods thus restrained by Rudra returned to their own abodes.
english translation
zrutvA vAkyamidaM ghoraM manuSyahitavardhanam ॥ pratyAkhyAtAstu rudreNa devAssvagRhamA yayuH ॥ 34 ॥
hk transliteration by Sanscriptएवं स्त्रीलः परो विष्णुश्शिवेन प्रतिशासितः ॥ स्वर्लोकमगमद्व्यास स्वास्थ्यं प्राप जगच्च तत् ॥ ३५ ॥
Thus Viṣṇu who was excessively indulgent in women was chastised by Śiva. O Vyāsa, he returned to heaven. The world attained normalcy.
english translation
evaM strIlaH paro viSNuzzivena pratizAsitaH ॥ svarlokamagamadvyAsa svAsthyaM prApa jagacca tat ॥ 35 ॥
hk transliteration by Sanscript