Shiva Purana
Progress:50.9%
वृषेश्वरोऽपि भगवाच्छंकरो भक्तवत्सलः ॥ इत्थं कृत्वा देवकार्यं जगाम स्वगिरीश्वरम् ॥ ३६ ॥
Lord Śiva, favourably disposed towards his devotees, returned to his mountain after carrying out the task of the gods in the guise of a bull.
english translation
vRSezvaro'pi bhagavAcchaMkaro bhaktavatsalaH ॥ itthaM kRtvA devakAryaM jagAma svagirIzvaram ॥ 36 ॥
hk transliteration by Sanscriptवृषेश्वरावतारस्तु वर्णितश्शंकरस्य च ॥ विष्णुमोहहरश्शर्वस्त्रैलोक्यसुखकारकः ॥ ३७ ॥
Thus the bull incarnation of Śiva that dispelled Viṣṇu’s delusion and caused happiness to the three worlds, has been narrated.
english translation
vRSezvarAvatArastu varNitazzaMkarasya ca ॥ viSNumohaharazzarvastrailokyasukhakArakaH ॥ 37 ॥
hk transliteration by Sanscriptपवित्रमिदमाख्यानं शत्रुबाधाहरम्परम् ॥ स्वर्ग्यं यशस्यमायुष्यं भुक्तिमुक्तिप्रदं सताम् ॥ ३८ ॥
This narrative is sacred. It dispels the harassment from enemies. It is conducive to the attainment of heaven, fame and longevity. It confers worldly pleasures and salvation to the good.
english translation
pavitramidamAkhyAnaM zatrubAdhAharamparam ॥ svargyaM yazasyamAyuSyaM bhuktimuktipradaM satAm ॥ 38 ॥
hk transliteration by Sanscriptय इदं शृणुयाद्भक्त्या श्रावयेद्वै समाहितः ॥ स भुक्त्वा सकलान्कामानन्ते मोक्ष मवाप्नुयात् ॥ तथा पठिति यो हीदं पाठयेत्सुधियो नरान् ॥३९॥
He who listens to this with devotion and narrates this with purity enjoys all pleasures here and attains salvation hereafter. So also is the case with him who reads or teaches this to intelligent men.
english translation
ya idaM zRNuyAdbhaktyA zrAvayedvai samAhitaH ॥ sa bhuktvA sakalAnkAmAnante mokSa mavApnuyAt ॥ tathA paThiti yo hIdaM pAThayetsudhiyo narAn ॥39॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:50.9%
वृषेश्वरोऽपि भगवाच्छंकरो भक्तवत्सलः ॥ इत्थं कृत्वा देवकार्यं जगाम स्वगिरीश्वरम् ॥ ३६ ॥
Lord Śiva, favourably disposed towards his devotees, returned to his mountain after carrying out the task of the gods in the guise of a bull.
english translation
vRSezvaro'pi bhagavAcchaMkaro bhaktavatsalaH ॥ itthaM kRtvA devakAryaM jagAma svagirIzvaram ॥ 36 ॥
hk transliteration by Sanscriptवृषेश्वरावतारस्तु वर्णितश्शंकरस्य च ॥ विष्णुमोहहरश्शर्वस्त्रैलोक्यसुखकारकः ॥ ३७ ॥
Thus the bull incarnation of Śiva that dispelled Viṣṇu’s delusion and caused happiness to the three worlds, has been narrated.
english translation
vRSezvarAvatArastu varNitazzaMkarasya ca ॥ viSNumohaharazzarvastrailokyasukhakArakaH ॥ 37 ॥
hk transliteration by Sanscriptपवित्रमिदमाख्यानं शत्रुबाधाहरम्परम् ॥ स्वर्ग्यं यशस्यमायुष्यं भुक्तिमुक्तिप्रदं सताम् ॥ ३८ ॥
This narrative is sacred. It dispels the harassment from enemies. It is conducive to the attainment of heaven, fame and longevity. It confers worldly pleasures and salvation to the good.
english translation
pavitramidamAkhyAnaM zatrubAdhAharamparam ॥ svargyaM yazasyamAyuSyaM bhuktimuktipradaM satAm ॥ 38 ॥
hk transliteration by Sanscriptय इदं शृणुयाद्भक्त्या श्रावयेद्वै समाहितः ॥ स भुक्त्वा सकलान्कामानन्ते मोक्ष मवाप्नुयात् ॥ तथा पठिति यो हीदं पाठयेत्सुधियो नरान् ॥३९॥
He who listens to this with devotion and narrates this with purity enjoys all pleasures here and attains salvation hereafter. So also is the case with him who reads or teaches this to intelligent men.
english translation
ya idaM zRNuyAdbhaktyA zrAvayedvai samAhitaH ॥ sa bhuktvA sakalAnkAmAnante mokSa mavApnuyAt ॥ tathA paThiti yo hIdaM pAThayetsudhiyo narAn ॥39॥
hk transliteration by Sanscript