1.
अध्यायः १
adhyAyaH 1
•
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
Progress:17.3%
8
सर्वावकाशदं सर्वव्यापकं गगनात्मकम् ।। रूपं भीमस्य भीमाख्यं भूपवृन्दस्व भेदकम् ।। ८ ।।
That form of lord Śiva consisting of the firmament that pervades everything and affords space to all is scaled Bhīma and it splits and differentiates the group of elements.
english translation
sarvAvakAzadaM sarvavyApakaM gaganAtmakam || rUpaM bhImasya bhImAkhyaM bhUpavRndasva bhedakam || 8 ||
Chapter 2
Verse 7
Verse 9
Library
Shiva Purana
Śatarudra-saṃhitā
verses
verse
sanskrit
translation
english