1.
अध्यायः १
adhyAyaH 1
•
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
Progress:17.0%
7
बहिरंतर्जगद्विश्वं बिभर्ति स्पन्दतेस्य यम् ।। उग्र इत्युच्यते सद्भी रूपमुग्रस्य सत्प्रभो ।।७।।
The form of the great lord Śiva that holds the outer and inner universe and throbs by itself is called Ugra by the noble.
english translation
bahiraMtarjagadvizvaM bibharti spandatesya yam || ugra ityucyate sadbhI rUpamugrasya satprabho ||7||
Chapter 2
Verse 6
Verse 8
Library
Shiva Purana
Śatarudra-saṃhitā
verses
verse
sanskrit
translation
english