Shiva Purana
Progress:2.5%
संजीवनं समस्तस्य जगतः सलिलात्मकम् ॥ भव इत्युच्यते रूपं भवस्य परमात्मनः ॥६॥
The form of the Supreme Soul, consisting of water that enlivens the entire world, is called Bhava.
english translation
saMjIvanaM samastasya jagataH salilAtmakam ॥ bhava ityucyate rUpaM bhavasya paramAtmanaH ॥6॥
hk transliteration by Sanscriptबहिरंतर्जगद्विश्वं बिभर्ति स्पन्दतेस्य यम् ॥ उग्र इत्युच्यते सद्भी रूपमुग्रस्य सत्प्रभो ॥७॥
The form of the great lord Śiva that holds the outer and inner universe and throbs by itself is called Ugra by the noble.
english translation
bahiraMtarjagadvizvaM bibharti spandatesya yam ॥ ugra ityucyate sadbhI rUpamugrasya satprabho ॥7॥
hk transliteration by Sanscriptसर्वावकाशदं सर्वव्यापकं गगनात्मकम् ॥ रूपं भीमस्य भीमाख्यं भूपवृन्दस्व भेदकम् ॥ ८ ॥
That form of lord Śiva consisting of the firmament that pervades everything and affords space to all is scaled Bhīma and it splits and differentiates the group of elements.
english translation
sarvAvakAzadaM sarvavyApakaM gaganAtmakam ॥ rUpaM bhImasya bhImAkhyaM bhUpavRndasva bhedakam ॥ 8 ॥
hk transliteration by Sanscriptसर्वात्मनामधिष्ठानं सर्वक्षेत्रनिवासकम् ॥ रूपं पशुपतेर्ज्ञेयं पशुपाशनिकृन्तनम् ॥९॥
That form of Śiva shall be known as Paśupati which is the support of individual souls, and abiding therein splits the bondage that encircles them.
english translation
sarvAtmanAmadhiSThAnaM sarvakSetranivAsakam ॥ rUpaM pazupaterjJeyaM pazupAzanikRntanam ॥9॥
hk transliteration by Sanscriptसन्दीपयञ्जगत्सर्वं दिवाकरसमाह्वयम् ॥ ईशानाख्यं महेशस्य रूपं दिवि विसर्पति ॥ १०॥
Brightening the entire universe in the form of the sun, the form of Śiva, Īśāna, moves about in the heaven.
english translation
sandIpayaJjagatsarvaM divAkarasamAhvayam ॥ IzAnAkhyaM mahezasya rUpaM divi visarpati ॥ 10॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:2.5%
संजीवनं समस्तस्य जगतः सलिलात्मकम् ॥ भव इत्युच्यते रूपं भवस्य परमात्मनः ॥६॥
The form of the Supreme Soul, consisting of water that enlivens the entire world, is called Bhava.
english translation
saMjIvanaM samastasya jagataH salilAtmakam ॥ bhava ityucyate rUpaM bhavasya paramAtmanaH ॥6॥
hk transliteration by Sanscriptबहिरंतर्जगद्विश्वं बिभर्ति स्पन्दतेस्य यम् ॥ उग्र इत्युच्यते सद्भी रूपमुग्रस्य सत्प्रभो ॥७॥
The form of the great lord Śiva that holds the outer and inner universe and throbs by itself is called Ugra by the noble.
english translation
bahiraMtarjagadvizvaM bibharti spandatesya yam ॥ ugra ityucyate sadbhI rUpamugrasya satprabho ॥7॥
hk transliteration by Sanscriptसर्वावकाशदं सर्वव्यापकं गगनात्मकम् ॥ रूपं भीमस्य भीमाख्यं भूपवृन्दस्व भेदकम् ॥ ८ ॥
That form of lord Śiva consisting of the firmament that pervades everything and affords space to all is scaled Bhīma and it splits and differentiates the group of elements.
english translation
sarvAvakAzadaM sarvavyApakaM gaganAtmakam ॥ rUpaM bhImasya bhImAkhyaM bhUpavRndasva bhedakam ॥ 8 ॥
hk transliteration by Sanscriptसर्वात्मनामधिष्ठानं सर्वक्षेत्रनिवासकम् ॥ रूपं पशुपतेर्ज्ञेयं पशुपाशनिकृन्तनम् ॥९॥
That form of Śiva shall be known as Paśupati which is the support of individual souls, and abiding therein splits the bondage that encircles them.
english translation
sarvAtmanAmadhiSThAnaM sarvakSetranivAsakam ॥ rUpaM pazupaterjJeyaM pazupAzanikRntanam ॥9॥
hk transliteration by Sanscriptसन्दीपयञ्जगत्सर्वं दिवाकरसमाह्वयम् ॥ ईशानाख्यं महेशस्य रूपं दिवि विसर्पति ॥ १०॥
Brightening the entire universe in the form of the sun, the form of Śiva, Īśāna, moves about in the heaven.
english translation
sandIpayaJjagatsarvaM divAkarasamAhvayam ॥ IzAnAkhyaM mahezasya rUpaM divi visarpati ॥ 10॥
hk transliteration by Sanscript