1.
अध्यायः १
adhyAyaH 1
•
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
Progress:16.7%
6
संजीवनं समस्तस्य जगतः सलिलात्मकम् ।। भव इत्युच्यते रूपं भवस्य परमात्मनः ।।६।।
The form of the Supreme Soul, consisting of water that enlivens the entire world, is called Bhava.
english translation
saMjIvanaM samastasya jagataH salilAtmakam || bhava ityucyate rUpaM bhavasya paramAtmanaH ||6||
7
बहिरंतर्जगद्विश्वं बिभर्ति स्पन्दतेस्य यम् ।। उग्र इत्युच्यते सद्भी रूपमुग्रस्य सत्प्रभो ।।७।।
The form of the great lord Śiva that holds the outer and inner universe and throbs by itself is called Ugra by the noble.
bahiraMtarjagadvizvaM bibharti spandatesya yam || ugra ityucyate sadbhI rUpamugrasya satprabho ||7||
8
सर्वावकाशदं सर्वव्यापकं गगनात्मकम् ।। रूपं भीमस्य भीमाख्यं भूपवृन्दस्व भेदकम् ।। ८ ।।
That form of lord Śiva consisting of the firmament that pervades everything and affords space to all is scaled Bhīma and it splits and differentiates the group of elements.
sarvAvakAzadaM sarvavyApakaM gaganAtmakam || rUpaM bhImasya bhImAkhyaM bhUpavRndasva bhedakam || 8 ||
9
सर्वात्मनामधिष्ठानं सर्वक्षेत्रनिवासकम् ।। रूपं पशुपतेर्ज्ञेयं पशुपाशनिकृन्तनम् ।।९।।
That form of Śiva shall be known as Paśupati which is the support of individual souls, and abiding therein splits the bondage that encircles them.
sarvAtmanAmadhiSThAnaM sarvakSetranivAsakam || rUpaM pazupaterjJeyaM pazupAzanikRntanam ||9||
10
सन्दीपयञ्जगत्सर्वं दिवाकरसमाह्वयम् ।। ईशानाख्यं महेशस्य रूपं दिवि विसर्पति ।। १०।।
Brightening the entire universe in the form of the sun, the form of Śiva, Īśāna, moves about in the heaven.
sandIpayaJjagatsarvaM divAkarasamAhvayam || IzAnAkhyaM mahezasya rUpaM divi visarpati || 10||
Chapter 2
Verses 1-5
Verses 11-15
Library
Shiva Purana
Śatarudra-saṃhitā
verses
verse
sanskrit
translation
english