Shiva Purana
Progress:2.7%
आप्याययति यो विश्वममृतांशुर्निशाकरः ॥ महादेवस्य तद्रूपं महादेवस्य चाह्वयम् ॥ ११ ॥
The moon of nectarlike rays that strengthens and fattens the universe to satiety, is the form of lord Śiva called Mahādeva.
english translation
ApyAyayati yo vizvamamRtAMzurnizAkaraH ॥ mahAdevasya tadrUpaM mahAdevasya cAhvayam ॥ 11 ॥
hk transliteration by Sanscriptआत्मा तस्याष्टमं रूपं शिवस्य परमात्मनः ॥ व्यापिकेतरमूर्तीनां विश्वं तस्माच्छिवात्मकम् ॥ १२ ॥
The eighth form of Śiva, the great soul, is the Ātman, more pervasive than the other forms. The universe is pervaded by that form.
english translation
AtmA tasyASTamaM rUpaM zivasya paramAtmanaH ॥ vyApiketaramUrtInAM vizvaM tasmAcchivAtmakam ॥ 12 ॥
hk transliteration by Sanscriptशाखाः पुष्यन्ति वृक्षस्य वृक्षमूलस्य सेचनात् ॥ तद्वदस्य वपुर्विश्वं पुष्यते च शिवार्चनात ॥१३॥
By watering the root of a tree the branches of the tree blossom. Similarly the body of the universe develops by means of worshipping Śiva.
english translation
zAkhAH puSyanti vRkSasya vRkSamUlasya secanAt ॥ tadvadasya vapurvizvaM puSyate ca zivArcanAta ॥13॥
hk transliteration by Sanscriptयथेह पुत्रपौत्रादेः प्रीत्या प्रीतो भवेत्पिता ॥ तथा विश्वस्य सम्प्रीत्या प्रीतो भवति शंकरः ॥ १४ ॥
Just as a father is delighted at the pleasures of sons, grandsons and others, so also Śiva is delighted at the pleasures of the universe.
english translation
yatheha putrapautrAdeH prItyA prIto bhavetpitA ॥ tathA vizvasya samprItyA prIto bhavati zaMkaraH ॥ 14 ॥
hk transliteration by Sanscriptक्रियते यस्य कस्यापि देहिनो यदि निग्रहः ॥ अष्टमूर्त्तेरनिष्टं तत्कृतमेव न संशयः ॥ १५ ॥
Should the slaughter or captivity of a person be carried out, undoubtedly it is an offence committed against the eight-formed lord Śiva.
english translation
kriyate yasya kasyApi dehino yadi nigrahaH ॥ aSTamUrtteraniSTaM tatkRtameva na saMzayaH ॥ 15 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:2.7%
आप्याययति यो विश्वममृतांशुर्निशाकरः ॥ महादेवस्य तद्रूपं महादेवस्य चाह्वयम् ॥ ११ ॥
The moon of nectarlike rays that strengthens and fattens the universe to satiety, is the form of lord Śiva called Mahādeva.
english translation
ApyAyayati yo vizvamamRtAMzurnizAkaraH ॥ mahAdevasya tadrUpaM mahAdevasya cAhvayam ॥ 11 ॥
hk transliteration by Sanscriptआत्मा तस्याष्टमं रूपं शिवस्य परमात्मनः ॥ व्यापिकेतरमूर्तीनां विश्वं तस्माच्छिवात्मकम् ॥ १२ ॥
The eighth form of Śiva, the great soul, is the Ātman, more pervasive than the other forms. The universe is pervaded by that form.
english translation
AtmA tasyASTamaM rUpaM zivasya paramAtmanaH ॥ vyApiketaramUrtInAM vizvaM tasmAcchivAtmakam ॥ 12 ॥
hk transliteration by Sanscriptशाखाः पुष्यन्ति वृक्षस्य वृक्षमूलस्य सेचनात् ॥ तद्वदस्य वपुर्विश्वं पुष्यते च शिवार्चनात ॥१३॥
By watering the root of a tree the branches of the tree blossom. Similarly the body of the universe develops by means of worshipping Śiva.
english translation
zAkhAH puSyanti vRkSasya vRkSamUlasya secanAt ॥ tadvadasya vapurvizvaM puSyate ca zivArcanAta ॥13॥
hk transliteration by Sanscriptयथेह पुत्रपौत्रादेः प्रीत्या प्रीतो भवेत्पिता ॥ तथा विश्वस्य सम्प्रीत्या प्रीतो भवति शंकरः ॥ १४ ॥
Just as a father is delighted at the pleasures of sons, grandsons and others, so also Śiva is delighted at the pleasures of the universe.
english translation
yatheha putrapautrAdeH prItyA prIto bhavetpitA ॥ tathA vizvasya samprItyA prIto bhavati zaMkaraH ॥ 14 ॥
hk transliteration by Sanscriptक्रियते यस्य कस्यापि देहिनो यदि निग्रहः ॥ अष्टमूर्त्तेरनिष्टं तत्कृतमेव न संशयः ॥ १५ ॥
Should the slaughter or captivity of a person be carried out, undoubtedly it is an offence committed against the eight-formed lord Śiva.
english translation
kriyate yasya kasyApi dehino yadi nigrahaH ॥ aSTamUrtteraniSTaM tatkRtameva na saMzayaH ॥ 15 ॥
hk transliteration by Sanscript