Shiva Purana
Progress:42.4%
एकादश्या व्रतं कृत्वा द्वादश्यां चैव पारणाम् ॥ करिष्यामीति सुदृढसंकल्पस्तु नराधिपः ॥ ३१॥
The king had the firm resolve that he would perform the rite of breaking fast on the Dvādaśī day.
english translation
ekAdazyA vrataM kRtvA dvAdazyAM caiva pAraNAm ॥ kariSyAmIti sudRDhasaMkalpastu narAdhipaH ॥ 31॥
hk transliteration by Sanscriptज्ञात्वा तन्नियमन्तस्य दुर्वासा मुनिसत्तमः॥ तदन्तिकं गतश्शिष्यैर्बहुभिश्शंकरांशजः ॥ ३२॥
Coming to know of his regular observance the excellent sage Durvāsas, born of Śiva’s part approached him with many disciples.
english translation
jJAtvA tanniyamantasya durvAsA munisattamaH॥ tadantikaM gatazziSyairbahubhizzaMkarAMzajaH ॥ 32॥
hk transliteration by Sanscriptपारणे द्वादशीं स्वल्पां ज्ञात्वा यावत्स भोजनम् ॥ कर्त्तुं व्यवसितस्तावदागतं स न्यमन्त्रयत् ॥ ३३ ॥
The king was about to take his breakfast realising that very little of Dvādaśī was left on that day when the sage came there. The king invited him for food.
english translation
pAraNe dvAdazIM svalpAM jJAtvA yAvatsa bhojanam ॥ karttuM vyavasitastAvadAgataM sa nyamantrayat ॥ 33 ॥
hk transliteration by Sanscriptततः स्नानार्थमगमद्दुर्वासाः शिष्यसंयुतः ॥ विलम्बं कृतवांस्तत्र परीक्षार्थं मुनिर्बहु ॥ ३४॥
Then the sage Durvāsas went away for his ceremonial ablution, accompanied by his disciples In order to test the king, the sage purposely delayed there.
english translation
tataH snAnArthamagamaddurvAsAH ziSyasaMyutaH ॥ vilambaM kRtavAMstatra parIkSArthaM munirbahu ॥ 34॥
hk transliteration by Sanscriptधर्मविघ्नं तदा ज्ञात्वा स नृपः शास्त्रशासनात् ॥ जलम्प्राश्यास्थितस्तत्र तदागमनकांक्षया ॥ ३५॥
Realising that there would be violation of sacred injunction otherwise, the king took in a small quantity of water and waited for the arrival of the sage.
english translation
dharmavighnaM tadA jJAtvA sa nRpaH zAstrazAsanAt ॥ jalamprAzyAsthitastatra tadAgamanakAMkSayA ॥ 35॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:42.4%
एकादश्या व्रतं कृत्वा द्वादश्यां चैव पारणाम् ॥ करिष्यामीति सुदृढसंकल्पस्तु नराधिपः ॥ ३१॥
The king had the firm resolve that he would perform the rite of breaking fast on the Dvādaśī day.
english translation
ekAdazyA vrataM kRtvA dvAdazyAM caiva pAraNAm ॥ kariSyAmIti sudRDhasaMkalpastu narAdhipaH ॥ 31॥
hk transliteration by Sanscriptज्ञात्वा तन्नियमन्तस्य दुर्वासा मुनिसत्तमः॥ तदन्तिकं गतश्शिष्यैर्बहुभिश्शंकरांशजः ॥ ३२॥
Coming to know of his regular observance the excellent sage Durvāsas, born of Śiva’s part approached him with many disciples.
english translation
jJAtvA tanniyamantasya durvAsA munisattamaH॥ tadantikaM gatazziSyairbahubhizzaMkarAMzajaH ॥ 32॥
hk transliteration by Sanscriptपारणे द्वादशीं स्वल्पां ज्ञात्वा यावत्स भोजनम् ॥ कर्त्तुं व्यवसितस्तावदागतं स न्यमन्त्रयत् ॥ ३३ ॥
The king was about to take his breakfast realising that very little of Dvādaśī was left on that day when the sage came there. The king invited him for food.
english translation
pAraNe dvAdazIM svalpAM jJAtvA yAvatsa bhojanam ॥ karttuM vyavasitastAvadAgataM sa nyamantrayat ॥ 33 ॥
hk transliteration by Sanscriptततः स्नानार्थमगमद्दुर्वासाः शिष्यसंयुतः ॥ विलम्बं कृतवांस्तत्र परीक्षार्थं मुनिर्बहु ॥ ३४॥
Then the sage Durvāsas went away for his ceremonial ablution, accompanied by his disciples In order to test the king, the sage purposely delayed there.
english translation
tataH snAnArthamagamaddurvAsAH ziSyasaMyutaH ॥ vilambaM kRtavAMstatra parIkSArthaM munirbahu ॥ 34॥
hk transliteration by Sanscriptधर्मविघ्नं तदा ज्ञात्वा स नृपः शास्त्रशासनात् ॥ जलम्प्राश्यास्थितस्तत्र तदागमनकांक्षया ॥ ३५॥
Realising that there would be violation of sacred injunction otherwise, the king took in a small quantity of water and waited for the arrival of the sage.
english translation
dharmavighnaM tadA jJAtvA sa nRpaH zAstrazAsanAt ॥ jalamprAzyAsthitastatra tadAgamanakAMkSayA ॥ 35॥
hk transliteration by Sanscript