Shiva Purana
Progress:42.6%
एतस्मिन्नन्तरे तत्र दुर्वासा मुनिरागतः ॥ कृताशनं नृपं ज्ञात्वा परीक्षार्थं धृताकृतिः ॥ ३६ ॥
Meanwhile the sage Durvasa arrived there Knowing that the king had eaten he assumed a form to test him.
english translation
etasminnantare tatra durvAsA munirAgataH ॥ kRtAzanaM nRpaM jJAtvA parIkSArthaM dhRtAkRtiH ॥ 36 ॥
hk transliteration by Sanscriptचुक्रोधाति नृपे तस्मिन्परीक्षार्थं वृषस्य सः ॥ प्रोवाच वचनन्तूग्रं स मुनिश्शंकरांशजः ॥ ३७ ॥
He became angry with the king for testing the bull The sage born of Lord Śiva spoke in harsh words.
english translation
cukrodhAti nRpe tasminparIkSArthaM vRSasya saH ॥ provAca vacanantUgraM sa munizzaMkarAMzajaH ॥ 37 ॥
hk transliteration by Sanscriptदुर्वासा उवाच ॥ मां निमन्त्र्य नृपाभोज्य जलं पीतन्त्वयाधम ॥ दर्शयामि फलं तस्य दुष्टदण्डधरो ह्यहम् ॥ ३८॥
Durvāsas said:— O base king, after inviting but without feeding me you have taken in water. I shall show you the fruit thereof. For I am the chastiser of the wicked.
english translation
durvAsA uvAca ॥ mAM nimantrya nRpAbhojya jalaM pItantvayAdhama ॥ darzayAmi phalaM tasya duSTadaNDadharo hyaham ॥ 38॥
hk transliteration by Sanscriptइत्युक्त्वा क्रोधताम्राक्षो नृपं दग्धुं समुद्यतः ॥ समुत्तस्थौ द्रुतं चक्रं तत्स्थं रक्षार्थमैश्वरम् ॥ ३९॥
Having said this Rama with red eyes in anger prepared to burn the king The wheel quickly rose up to protect the lord who was standing there.
english translation
ityuktvA krodhatAmrAkSo nRpaM dagdhuM samudyataH ॥ samuttasthau drutaM cakraM tatsthaM rakSArthamaizvaram ॥ 39॥
hk transliteration by Sanscriptप्रजज्वालाति तं चक्रं मुनिं दग्धुं सुदर्शनम्॥ शिवरूपं तमज्ञात्वा शिवमायाविमोहितम्॥ ४०॥
The Sudarsana wheel flared up to burn the sage. Knowing him to be the form of Siva he was deluded by the illusion of Siva.
english translation
prajajvAlAti taM cakraM muniM dagdhuM sudarzanam॥ zivarUpaM tamajJAtvA zivamAyAvimohitam॥ 40॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:42.6%
एतस्मिन्नन्तरे तत्र दुर्वासा मुनिरागतः ॥ कृताशनं नृपं ज्ञात्वा परीक्षार्थं धृताकृतिः ॥ ३६ ॥
Meanwhile the sage Durvasa arrived there Knowing that the king had eaten he assumed a form to test him.
english translation
etasminnantare tatra durvAsA munirAgataH ॥ kRtAzanaM nRpaM jJAtvA parIkSArthaM dhRtAkRtiH ॥ 36 ॥
hk transliteration by Sanscriptचुक्रोधाति नृपे तस्मिन्परीक्षार्थं वृषस्य सः ॥ प्रोवाच वचनन्तूग्रं स मुनिश्शंकरांशजः ॥ ३७ ॥
He became angry with the king for testing the bull The sage born of Lord Śiva spoke in harsh words.
english translation
cukrodhAti nRpe tasminparIkSArthaM vRSasya saH ॥ provAca vacanantUgraM sa munizzaMkarAMzajaH ॥ 37 ॥
hk transliteration by Sanscriptदुर्वासा उवाच ॥ मां निमन्त्र्य नृपाभोज्य जलं पीतन्त्वयाधम ॥ दर्शयामि फलं तस्य दुष्टदण्डधरो ह्यहम् ॥ ३८॥
Durvāsas said:— O base king, after inviting but without feeding me you have taken in water. I shall show you the fruit thereof. For I am the chastiser of the wicked.
english translation
durvAsA uvAca ॥ mAM nimantrya nRpAbhojya jalaM pItantvayAdhama ॥ darzayAmi phalaM tasya duSTadaNDadharo hyaham ॥ 38॥
hk transliteration by Sanscriptइत्युक्त्वा क्रोधताम्राक्षो नृपं दग्धुं समुद्यतः ॥ समुत्तस्थौ द्रुतं चक्रं तत्स्थं रक्षार्थमैश्वरम् ॥ ३९॥
Having said this Rama with red eyes in anger prepared to burn the king The wheel quickly rose up to protect the lord who was standing there.
english translation
ityuktvA krodhatAmrAkSo nRpaM dagdhuM samudyataH ॥ samuttasthau drutaM cakraM tatsthaM rakSArthamaizvaram ॥ 39॥
hk transliteration by Sanscriptप्रजज्वालाति तं चक्रं मुनिं दग्धुं सुदर्शनम्॥ शिवरूपं तमज्ञात्वा शिवमायाविमोहितम्॥ ४०॥
The Sudarsana wheel flared up to burn the sage. Knowing him to be the form of Siva he was deluded by the illusion of Siva.
english translation
prajajvAlAti taM cakraM muniM dagdhuM sudarzanam॥ zivarUpaM tamajJAtvA zivamAyAvimohitam॥ 40॥
hk transliteration by Sanscript