Shiva Purana
Progress:42.2%
विष्णोरंशात्स्त्रियान्तस्यामत्रेर्दत्तो व्यजायत ॥ संन्यासपद्धतिर्येन वर्द्धिता परमा मुने ॥ २६ ॥
O sage, the part of Viṣṇu was born of that lady, wife of Atri, as Datta by whom the great path of renunciation was expanded.
english translation
viSNoraMzAtstriyAntasyAmatrerdatto vyajAyata ॥ saMnyAsapaddhatiryena varddhitA paramA mune ॥ 26 ॥
hk transliteration by Sanscriptदुर्वासा मुनिशार्दूलः शिवांशान्मुनिसत्तमः ॥ जज्ञे तस्यां स्त्रियामत्रेर्वरधर्मप्रवर्तकः ॥ २७ ॥
The part of Śiva was born of that wife of Atri as the excellent and leading sage Durvāsas who propagated excellent virtue.
english translation
durvAsA munizArdUlaH zivAMzAnmunisattamaH ॥ jajJe tasyAM striyAmatrervaradharmapravartakaH ॥ 27 ॥
hk transliteration by Sanscriptभूत्वा रुद्रश्च दुर्वासा ब्रह्मतेजोविवर्द्धनः ॥ चक्रे धर्मपरीक्षाञ्च बहूनां स दयापरः ॥ २८ ॥
Siva by becoming Durvāsas, the enhancer of Brahminical splendour, tested the piety of many people. He was merciful.
english translation
bhUtvA rudrazca durvAsA brahmatejovivarddhanaH ॥ cakre dharmaparIkSAJca bahUnAM sa dayAparaH ॥ 28 ॥
hk transliteration by Sanscriptसूर्यवंशे समुत्पन्नो योऽम्बरीषो नृपोऽभवत् ॥ तत्परीक्षामकार्षीत्स तां शृणु त्वं मुनीश्वर। ॥ २९ ॥
The king Ambarīṣa, a scion of the solar dynasty, was tested by him. O great sage, listen to that story.
english translation
sUryavaMze samutpanno yo'mbarISo nRpo'bhavat ॥ tatparIkSAmakArSItsa tAM zRNu tvaM munIzvara। ॥ 29 ॥
hk transliteration by Sanscriptसोऽम्बरीषो नृपवरः सप्तद्वीपरसापतिः ॥ नियमं हि चकारासावेकादश्या व्रते दृढम् ॥ ३० ॥
The king Ambarīṣa was the lord of the earth consisting of seven continents. He observed the rite of Ekādaśī regularly with steady restraint.
english translation
so'mbarISo nRpavaraH saptadvIparasApatiH ॥ niyamaM hi cakArAsAvekAdazyA vrate dRDham ॥ 30 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:42.2%
विष्णोरंशात्स्त्रियान्तस्यामत्रेर्दत्तो व्यजायत ॥ संन्यासपद्धतिर्येन वर्द्धिता परमा मुने ॥ २६ ॥
O sage, the part of Viṣṇu was born of that lady, wife of Atri, as Datta by whom the great path of renunciation was expanded.
english translation
viSNoraMzAtstriyAntasyAmatrerdatto vyajAyata ॥ saMnyAsapaddhatiryena varddhitA paramA mune ॥ 26 ॥
hk transliteration by Sanscriptदुर्वासा मुनिशार्दूलः शिवांशान्मुनिसत्तमः ॥ जज्ञे तस्यां स्त्रियामत्रेर्वरधर्मप्रवर्तकः ॥ २७ ॥
The part of Śiva was born of that wife of Atri as the excellent and leading sage Durvāsas who propagated excellent virtue.
english translation
durvAsA munizArdUlaH zivAMzAnmunisattamaH ॥ jajJe tasyAM striyAmatrervaradharmapravartakaH ॥ 27 ॥
hk transliteration by Sanscriptभूत्वा रुद्रश्च दुर्वासा ब्रह्मतेजोविवर्द्धनः ॥ चक्रे धर्मपरीक्षाञ्च बहूनां स दयापरः ॥ २८ ॥
Siva by becoming Durvāsas, the enhancer of Brahminical splendour, tested the piety of many people. He was merciful.
english translation
bhUtvA rudrazca durvAsA brahmatejovivarddhanaH ॥ cakre dharmaparIkSAJca bahUnAM sa dayAparaH ॥ 28 ॥
hk transliteration by Sanscriptसूर्यवंशे समुत्पन्नो योऽम्बरीषो नृपोऽभवत् ॥ तत्परीक्षामकार्षीत्स तां शृणु त्वं मुनीश्वर। ॥ २९ ॥
The king Ambarīṣa, a scion of the solar dynasty, was tested by him. O great sage, listen to that story.
english translation
sUryavaMze samutpanno yo'mbarISo nRpo'bhavat ॥ tatparIkSAmakArSItsa tAM zRNu tvaM munIzvara। ॥ 29 ॥
hk transliteration by Sanscriptसोऽम्बरीषो नृपवरः सप्तद्वीपरसापतिः ॥ नियमं हि चकारासावेकादश्या व्रते दृढम् ॥ ३० ॥
The king Ambarīṣa was the lord of the earth consisting of seven continents. He observed the rite of Ekādaśī regularly with steady restraint.
english translation
so'mbarISo nRpavaraH saptadvIparasApatiH ॥ niyamaM hi cakArAsAvekAdazyA vrate dRDham ॥ 30 ॥
hk transliteration by Sanscript