Shiva Purana
Progress:27.1%
नन्दीश्वर उवाच॥ एवं विज्ञापयन्प्रीत्या शङ्करं नरकेसरी॥ नत्वाऽशक्तोऽभवद्विष्णु जीवितान्त पराजितः ॥ २१॥
Nandīśvara said:— Thus saying with love to Śiva, the Man-lion turned submissive and bowed to him. Viṣṇu was utterly defeated and came to the end of his life
english translation
nandIzvara uvAca॥ evaM vijJApayanprItyA zaGkaraM narakesarI॥ natvA'zakto'bhavadviSNu jIvitAnta parAjitaH ॥ 21॥
hk transliteration by Sanscriptतद्वक्त्रं शेषगात्रान्तं कृत्वा सर्वस्वविग्रहम्॥ शक्तियुक्तं तदीयांगं वीरभद्रः क्षणात्ततः ॥ २२॥
Within a trice Vīrabhadra made his powerful body powerless and dead.
english translation
tadvaktraM zeSagAtrAntaM kRtvA sarvasvavigraham॥ zaktiyuktaM tadIyAMgaM vIrabhadraH kSaNAttataH ॥ 22॥
hk transliteration by Sanscriptनन्दीश्वर उवाच॥ अथ ब्रह्मादयो देवाश्शारभं रूपमास्थितम्॥ तुष्टुवुः शंकरं देवं सर्वलोकैकशंकरम् ॥ २३॥
Nandīśvara said:— Then Brahmā and other gods eulogised lord Śiva who had assumed the form of a Śarabha and who was the sole benefactor of all the worlds.
english translation
nandIzvara uvAca॥ atha brahmAdayo devAzzArabhaM rUpamAsthitam॥ tuSTuvuH zaMkaraM devaM sarvalokaikazaMkaram ॥ 23॥
hk transliteration by Sanscript॥ देवा ऊचुः ॥ ब्रह्मविष्ण्विन्द्रचन्द्रादिसुराः सर्वे महर्षयः ॥ दितिजाद्याः सम्प्रसूतास्त्वत्तस्सर्वे महेश्वर ॥ २४॥
The gods said:— O lord Śiva, Brahmā, Viṣṇu, Indra, the Moon, the gods, the sages, and the Daityas are born of you.
english translation
॥ devA UcuH ॥ brahmaviSNvindracandrAdisurAH sarve maharSayaH ॥ ditijAdyAH samprasUtAstvattassarve mahezvara ॥ 24॥
hk transliteration by Sanscriptब्रह्मविष्णुमहेन्द्राश्च सूर्याद्यानसुरान्सुराम् ॥ त्वं वै सृजसि पास्यत्सि त्वमेव सकलेश्वरः ॥ २५॥
O lord of all, you alone create and protect Brahmā, Viṣṇu and Indra, the sun and others, the gods and Asuras and you alone devour them.
english translation
brahmaviSNumahendrAzca sUryAdyAnasurAnsurAm ॥ tvaM vai sRjasi pAsyatsi tvameva sakalezvaraH ॥ 25॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:27.1%
नन्दीश्वर उवाच॥ एवं विज्ञापयन्प्रीत्या शङ्करं नरकेसरी॥ नत्वाऽशक्तोऽभवद्विष्णु जीवितान्त पराजितः ॥ २१॥
Nandīśvara said:— Thus saying with love to Śiva, the Man-lion turned submissive and bowed to him. Viṣṇu was utterly defeated and came to the end of his life
english translation
nandIzvara uvAca॥ evaM vijJApayanprItyA zaGkaraM narakesarI॥ natvA'zakto'bhavadviSNu jIvitAnta parAjitaH ॥ 21॥
hk transliteration by Sanscriptतद्वक्त्रं शेषगात्रान्तं कृत्वा सर्वस्वविग्रहम्॥ शक्तियुक्तं तदीयांगं वीरभद्रः क्षणात्ततः ॥ २२॥
Within a trice Vīrabhadra made his powerful body powerless and dead.
english translation
tadvaktraM zeSagAtrAntaM kRtvA sarvasvavigraham॥ zaktiyuktaM tadIyAMgaM vIrabhadraH kSaNAttataH ॥ 22॥
hk transliteration by Sanscriptनन्दीश्वर उवाच॥ अथ ब्रह्मादयो देवाश्शारभं रूपमास्थितम्॥ तुष्टुवुः शंकरं देवं सर्वलोकैकशंकरम् ॥ २३॥
Nandīśvara said:— Then Brahmā and other gods eulogised lord Śiva who had assumed the form of a Śarabha and who was the sole benefactor of all the worlds.
english translation
nandIzvara uvAca॥ atha brahmAdayo devAzzArabhaM rUpamAsthitam॥ tuSTuvuH zaMkaraM devaM sarvalokaikazaMkaram ॥ 23॥
hk transliteration by Sanscript॥ देवा ऊचुः ॥ ब्रह्मविष्ण्विन्द्रचन्द्रादिसुराः सर्वे महर्षयः ॥ दितिजाद्याः सम्प्रसूतास्त्वत्तस्सर्वे महेश्वर ॥ २४॥
The gods said:— O lord Śiva, Brahmā, Viṣṇu, Indra, the Moon, the gods, the sages, and the Daityas are born of you.
english translation
॥ devA UcuH ॥ brahmaviSNvindracandrAdisurAH sarve maharSayaH ॥ ditijAdyAH samprasUtAstvattassarve mahezvara ॥ 24॥
hk transliteration by Sanscriptब्रह्मविष्णुमहेन्द्राश्च सूर्याद्यानसुरान्सुराम् ॥ त्वं वै सृजसि पास्यत्सि त्वमेव सकलेश्वरः ॥ २५॥
O lord of all, you alone create and protect Brahmā, Viṣṇu and Indra, the sun and others, the gods and Asuras and you alone devour them.
english translation
brahmaviSNumahendrAzca sUryAdyAnasurAnsurAm ॥ tvaM vai sRjasi pAsyatsi tvameva sakalezvaraH ॥ 25॥
hk transliteration by Sanscript