Rig Veda

Progress:95.2%

अच्छा॑ वद त॒वसं॑ गी॒र्भिरा॒भिः स्तु॒हि प॒र्जन्यं॒ नम॒सा वि॑वास । कनि॑क्रदद्वृष॒भो जी॒रदा॑नू॒ रेतो॑ दधा॒त्योष॑धीषु॒ गर्भ॑म् ॥ अच्छा वद तवसं गीर्भिराभिः स्तुहि पर्जन्यं नमसा विवास । कनिक्रदद्वृषभो जीरदानू रेतो दधात्योषधीषु गर्भम् ॥

sanskrit

I address the mighty Parjanya who is present; praise him with these hymns; worship him with reverence, him who is the thunderer, the showerer, the bountiful, who impregnates the plural nts with rain.

english translation

acchA॑ vada ta॒vasaM॑ gI॒rbhirA॒bhiH stu॒hi pa॒rjanyaM॒ nama॒sA vi॑vAsa | kani॑kradadvRSa॒bho jI॒radA॑nU॒ reto॑ dadhA॒tyoSa॑dhISu॒ garbha॑m || acchA vada tavasaM gIrbhirAbhiH stuhi parjanyaM namasA vivAsa | kanikradadvRSabho jIradAnU reto dadhAtyoSadhISu garbham ||

hk transliteration

वि वृ॒क्षान्ह॑न्त्यु॒त ह॑न्ति र॒क्षसो॒ विश्वं॑ बिभाय॒ भुव॑नं म॒हाव॑धात् । उ॒ताना॑गा ईषते॒ वृष्ण्या॑वतो॒ यत्प॒र्जन्य॑: स्त॒नय॒न्हन्ति॑ दु॒ष्कृत॑: ॥ वि वृक्षान्हन्त्युत हन्ति रक्षसो विश्वं बिभाय भुवनं महावधात् । उतानागा ईषते वृष्ण्यावतो यत्पर्जन्यः स्तनयन्हन्ति दुष्कृतः ॥

sanskrit

He strikes down the trees, he destroys the rākṣasas, he terrifies the whole world by his mighty weapon; even the innocent man flies from the sender of rain, when Parjanya, thundering, slays the wicked.

english translation

vi vR॒kSAnha॑ntyu॒ta ha॑nti ra॒kSaso॒ vizvaM॑ bibhAya॒ bhuva॑naM ma॒hAva॑dhAt | u॒tAnA॑gA ISate॒ vRSNyA॑vato॒ yatpa॒rjanya॑: sta॒naya॒nhanti॑ du॒SkRta॑: || vi vRkSAnhantyuta hanti rakSaso vizvaM bibhAya bhuvanaM mahAvadhAt | utAnAgA ISate vRSNyAvato yatparjanyaH stanayanhanti duSkRtaH ||

hk transliteration

र॒थीव॒ कश॒याश्वाँ॑ अभिक्षि॒पन्ना॒विर्दू॒तान्कृ॑णुते व॒र्ष्याँ॒३॒॑ अह॑ । दू॒रात्सिं॒हस्य॑ स्त॒नथा॒ उदी॑रते॒ यत्प॒र्जन्य॑: कृणु॒ते व॒र्ष्यं१॒॑ नभ॑: ॥ रथीव कशयाश्वाँ अभिक्षिपन्नाविर्दूतान्कृणुते वर्ष्याँ अह । दूरात्सिंहस्य स्तनथा उदीरते यत्पर्जन्यः कृणुते वर्ष्यं नभः ॥

sanskrit

As a charioteer, urging his horses with his whip, brings into view the messenger (of war), so Parjanya, (driving the clouds before him), makes manifest the messengers of the rain; the roaring of the lion-(like cloud) proclaims from afar that Parjanya overspreads the sky with rainy clouds.

english translation

ra॒thIva॒ kaza॒yAzvA~॑ abhikSi॒pannA॒virdU॒tAnkR॑Nute va॒rSyA~॒3॒॑ aha॑ | dU॒rAtsiM॒hasya॑ sta॒nathA॒ udI॑rate॒ yatpa॒rjanya॑: kRNu॒te va॒rSyaM1॒॑ nabha॑: || rathIva kazayAzvA~ abhikSipannAvirdUtAnkRNute varSyA~ aha | dUrAtsiMhasya stanathA udIrate yatparjanyaH kRNute varSyaM nabhaH ||

hk transliteration

प्र वाता॒ वान्ति॑ प॒तय॑न्ति वि॒द्युत॒ उदोष॑धी॒र्जिह॑ते॒ पिन्व॑ते॒ स्व॑: । इरा॒ विश्व॑स्मै॒ भुव॑नाय जायते॒ यत्प॒र्जन्य॑: पृथि॒वीं रेत॒साव॑ति ॥ प्र वाता वान्ति पतयन्ति विद्युत उदोषधीर्जिहते पिन्वते स्वः । इरा विश्वस्मै भुवनाय जायते यत्पर्जन्यः पृथिवीं रेतसावति ॥

sanskrit

The winds blow strong, the lightnings flash, the plural nts spring up, the firmament dissolves; earth becomes (fit) for all creatures when Parjanya fertilizes the soil with showers.

english translation

pra vAtA॒ vAnti॑ pa॒taya॑nti vi॒dyuta॒ udoSa॑dhI॒rjiha॑te॒ pinva॑te॒ sva॑: | irA॒ vizva॑smai॒ bhuva॑nAya jAyate॒ yatpa॒rjanya॑: pRthi॒vIM reta॒sAva॑ti || pra vAtA vAnti patayanti vidyuta udoSadhIrjihate pinvate svaH | irA vizvasmai bhuvanAya jAyate yatparjanyaH pRthivIM retasAvati ||

hk transliteration

यस्य॑ व्र॒ते पृ॑थि॒वी नन्न॑मीति॒ यस्य॑ व्र॒ते श॒फव॒ज्जर्भु॑रीति । यस्य॑ व्र॒त ओष॑धीर्वि॒श्वरू॑पा॒: स न॑: पर्जन्य॒ महि॒ शर्म॑ यच्छ ॥ यस्य व्रते पृथिवी नन्नमीति यस्य व्रते शफवज्जर्भुरीति । यस्य व्रत ओषधीर्विश्वरूपाः स नः पर्जन्य महि शर्म यच्छ ॥

sanskrit

Do you, Parjanya, through whose function the earth is bowed down; through whose function hoofed cattle thrive; through whose function plural nts assume all kinds of forms, grant us great felicity.

english translation

yasya॑ vra॒te pR॑thi॒vI nanna॑mIti॒ yasya॑ vra॒te za॒phava॒jjarbhu॑rIti | yasya॑ vra॒ta oSa॑dhIrvi॒zvarU॑pA॒: sa na॑: parjanya॒ mahi॒ zarma॑ yaccha || yasya vrate pRthivI nannamIti yasya vrate zaphavajjarbhurIti | yasya vrata oSadhIrvizvarUpAH sa naH parjanya mahi zarma yaccha ||

hk transliteration