Rig Veda

Progress:94.6%

अना॑गसो॒ अदि॑तये दे॒वस्य॑ सवि॒तुः स॒वे । विश्वा॑ वा॒मानि॑ धीमहि ॥ अनागसो अदितये देवस्य सवितुः सवे । विश्वा वामानि धीमहि ॥

sanskrit

Let us be void of offence towards Aditi, according to the will of the divine Savitā; may we be possessed of all-desired (riches).

english translation

anA॑gaso॒ adi॑taye de॒vasya॑ savi॒tuH sa॒ve | vizvA॑ vA॒mAni॑ dhImahi || anAgaso aditaye devasya savituH save | vizvA vAmAni dhImahi ||

hk transliteration

आ वि॒श्वदे॑वं॒ सत्प॑तिं सू॒क्तैर॒द्या वृ॑णीमहे । स॒त्यस॑वं सवि॒तार॑म् ॥ आ विश्वदेवं सत्पतिं सूक्तैरद्या वृणीमहे । सत्यसवं सवितारम् ॥

sanskrit

We glorify today with hymns Savitā, the protector of the good, the observer of truth (identical with) all the gods.

english translation

A vi॒zvade॑vaM॒ satpa॑tiM sU॒ktaira॒dyA vR॑NImahe | sa॒tyasa॑vaM savi॒tAra॑m || A vizvadevaM satpatiM sUktairadyA vRNImahe | satyasavaM savitAram ||

hk transliteration

य इ॒मे उ॒भे अह॑नी पु॒र एत्यप्र॑युच्छन् । स्वा॒धीर्दे॒वः स॑वि॒ता ॥ य इमे उभे अहनी पुर एत्यप्रयुच्छन् । स्वाधीर्देवः सविता ॥

sanskrit

The divine object of meditation, Savitā, who ever vigilant, precedes both night and day.

english translation

ya i॒me u॒bhe aha॑nI pu॒ra etyapra॑yucchan | svA॒dhIrde॒vaH sa॑vi॒tA || ya ime ubhe ahanI pura etyaprayucchan | svAdhIrdevaH savitA ||

hk transliteration

य इ॒मा विश्वा॑ जा॒तान्या॑श्रा॒वय॑ति॒ श्लोके॑न । प्र च॑ सु॒वाति॑ सवि॒ता ॥ य इमा विश्वा जातान्याश्रावयति श्लोकेन । प्र च सुवाति सविता ॥

sanskrit

Savitā, who proclaims his glory to all these living beings, and gives them life.

english translation

ya i॒mA vizvA॑ jA॒tAnyA॑zrA॒vaya॑ti॒ zloke॑na | pra ca॑ su॒vAti॑ savi॒tA || ya imA vizvA jAtAnyAzrAvayati zlokena | pra ca suvAti savitA ||

hk transliteration