Rig Veda

Progress:93.9%

तत्स॑वि॒तुर्वृ॑णीमहे व॒यं दे॒वस्य॒ भोज॑नम् । श्रेष्ठं॑ सर्व॒धात॑मं॒ तुरं॒ भग॑स्य धीमहि ॥ तत्सवितुर्वृणीमहे वयं देवस्य भोजनम् । श्रेष्ठं सर्वधातमं तुरं भगस्य धीमहि ॥

sanskrit

We solicit of the divine Savitā enjoyable (wealth) may we receive from Bhaga that which is excellent, all sustaining, destructive of foes.

english translation

tatsa॑vi॒turvR॑NImahe va॒yaM de॒vasya॒ bhoja॑nam | zreSThaM॑ sarva॒dhAta॑maM॒ turaM॒ bhaga॑sya dhImahi || tatsaviturvRNImahe vayaM devasya bhojanam | zreSThaM sarvadhAtamaM turaM bhagasya dhImahi ||

hk transliteration

अस्य॒ हि स्वय॑शस्तरं सवि॒तुः कच्च॒न प्रि॒यम् । न मि॒नन्ति॑ स्व॒राज्य॑म् ॥ अस्य हि स्वयशस्तरं सवितुः कच्चन प्रियम् । न मिनन्ति स्वराज्यम् ॥

sanskrit

Nothing impairs the sovereignty of this Savitā, which is most especially renowned and beloved.

english translation

asya॒ hi svaya॑zastaraM savi॒tuH kacca॒na pri॒yam | na mi॒nanti॑ sva॒rAjya॑m || asya hi svayazastaraM savituH kaccana priyam | na minanti svarAjyam ||

hk transliteration

स हि रत्ना॑नि दा॒शुषे॑ सु॒वाति॑ सवि॒ता भग॑: । तं भा॒गं चि॒त्रमी॑महे ॥ स हि रत्नानि दाशुषे सुवाति सविता भगः । तं भागं चित्रमीमहे ॥

sanskrit

That Savitā who is Bhaga, bestows precious treasure on the donor of the offering; we solicit (of him) a valuable portion.

english translation

sa hi ratnA॑ni dA॒zuSe॑ su॒vAti॑ savi॒tA bhaga॑: | taM bhA॒gaM ci॒tramI॑mahe || sa hi ratnAni dAzuSe suvAti savitA bhagaH | taM bhAgaM citramImahe ||

hk transliteration

अ॒द्या नो॑ देव सवितः प्र॒जाव॑त्सावी॒: सौभ॑गम् । परा॑ दु॒ष्ष्वप्न्यं॑ सुव ॥ अद्या नो देव सवितः प्रजावत्सावीः सौभगम् । परा दुष्ष्वप्न्यं सुव ॥

sanskrit

Grant us today, divine Savitā affluence with progeny, and drive away evil dreams.

english translation

a॒dyA no॑ deva savitaH pra॒jAva॑tsAvI॒: saubha॑gam | parA॑ du॒SSvapnyaM॑ suva || adyA no deva savitaH prajAvatsAvIH saubhagam | parA duSSvapnyaM suva ||

hk transliteration

विश्वा॑नि देव सवितर्दुरि॒तानि॒ परा॑ सुव । यद्भ॒द्रं तन्न॒ आ सु॑व ॥ विश्वानि देव सवितर्दुरितानि परा सुव । यद्भद्रं तन्न आ सुव ॥

sanskrit

Remove from us, divine Savitā, all misfortunes; bestow upon us that which is good.

english translation

vizvA॑ni deva savitarduri॒tAni॒ parA॑ suva | yadbha॒draM tanna॒ A su॑va || vizvAni deva savitarduritAni parA suva | yadbhadraM tanna A suva ||

hk transliteration