Rig Veda

Progress:95.2%

अच्छा॑ वद त॒वसं॑ गी॒र्भिरा॒भिः स्तु॒हि प॒र्जन्यं॒ नम॒सा वि॑वास । कनि॑क्रदद्वृष॒भो जी॒रदा॑नू॒ रेतो॑ दधा॒त्योष॑धीषु॒ गर्भ॑म् ॥ अच्छा वद तवसं गीर्भिराभिः स्तुहि पर्जन्यं नमसा विवास । कनिक्रदद्वृषभो जीरदानू रेतो दधात्योषधीषु गर्भम् ॥

sanskrit

I address the mighty Parjanya who is present; praise him with these hymns; worship him with reverence, him who is the thunderer, the showerer, the bountiful, who impregnates the plural nts with rain.

english translation

acchA॑ vada ta॒vasaM॑ gI॒rbhirA॒bhiH stu॒hi pa॒rjanyaM॒ nama॒sA vi॑vAsa | kani॑kradadvRSa॒bho jI॒radA॑nU॒ reto॑ dadhA॒tyoSa॑dhISu॒ garbha॑m || acchA vada tavasaM gIrbhirAbhiH stuhi parjanyaM namasA vivAsa | kanikradadvRSabho jIradAnU reto dadhAtyoSadhISu garbham ||

hk transliteration