Rig Veda

Progress:95.3%

वि वृ॒क्षान्ह॑न्त्यु॒त ह॑न्ति र॒क्षसो॒ विश्वं॑ बिभाय॒ भुव॑नं म॒हाव॑धात् । उ॒ताना॑गा ईषते॒ वृष्ण्या॑वतो॒ यत्प॒र्जन्य॑: स्त॒नय॒न्हन्ति॑ दु॒ष्कृत॑: ॥ वि वृक्षान्हन्त्युत हन्ति रक्षसो विश्वं बिभाय भुवनं महावधात् । उतानागा ईषते वृष्ण्यावतो यत्पर्जन्यः स्तनयन्हन्ति दुष्कृतः ॥

sanskrit

He strikes down the trees, he destroys the rākṣasas, he terrifies the whole world by his mighty weapon; even the innocent man flies from the sender of rain, when Parjanya, thundering, slays the wicked.

english translation

vi vR॒kSAnha॑ntyu॒ta ha॑nti ra॒kSaso॒ vizvaM॑ bibhAya॒ bhuva॑naM ma॒hAva॑dhAt | u॒tAnA॑gA ISate॒ vRSNyA॑vato॒ yatpa॒rjanya॑: sta॒naya॒nhanti॑ du॒SkRta॑: || vi vRkSAnhantyuta hanti rakSaso vizvaM bibhAya bhuvanaM mahAvadhAt | utAnAgA ISate vRSNyAvato yatparjanyaH stanayanhanti duSkRtaH ||

hk transliteration