Rig Veda

Progress:95.7%

यस्य॑ व्र॒ते पृ॑थि॒वी नन्न॑मीति॒ यस्य॑ व्र॒ते श॒फव॒ज्जर्भु॑रीति । यस्य॑ व्र॒त ओष॑धीर्वि॒श्वरू॑पा॒: स न॑: पर्जन्य॒ महि॒ शर्म॑ यच्छ ॥ यस्य व्रते पृथिवी नन्नमीति यस्य व्रते शफवज्जर्भुरीति । यस्य व्रत ओषधीर्विश्वरूपाः स नः पर्जन्य महि शर्म यच्छ ॥

sanskrit

Do you, Parjanya, through whose function the earth is bowed down; through whose function hoofed cattle thrive; through whose function plural nts assume all kinds of forms, grant us great felicity.

english translation

yasya॑ vra॒te pR॑thi॒vI nanna॑mIti॒ yasya॑ vra॒te za॒phava॒jjarbhu॑rIti | yasya॑ vra॒ta oSa॑dhIrvi॒zvarU॑pA॒: sa na॑: parjanya॒ mahi॒ zarma॑ yaccha || yasya vrate pRthivI nannamIti yasya vrate zaphavajjarbhurIti | yasya vrata oSadhIrvizvarUpAH sa naH parjanya mahi zarma yaccha ||

hk transliteration