Rig Veda

Progress:95.9%

दि॒वो नो॑ वृ॒ष्टिं म॑रुतो ररीध्वं॒ प्र पि॑न्वत॒ वृष्णो॒ अश्व॑स्य॒ धारा॑: । अ॒र्वाङे॒तेन॑ स्तनयि॒त्नुनेह्य॒पो नि॑षि॒ञ्चन्नसु॑रः पि॒ता न॑: ॥ दिवो नो वृष्टिं मरुतो ररीध्वं प्र पिन्वत वृष्णो अश्वस्य धाराः । अर्वाङेतेन स्तनयित्नुनेह्यपो निषिञ्चन्नसुरः पिता नः ॥

sanskrit

Send down for us, Maruts, the rain from heaven; drops of the rainy charger descend; come down Parjanya, sprinkling water by this thundering (cloud); you who are the sender of rain, our protector.

english translation

di॒vo no॑ vR॒STiM ma॑ruto rarIdhvaM॒ pra pi॑nvata॒ vRSNo॒ azva॑sya॒ dhArA॑: | a॒rvAGe॒tena॑ stanayi॒tnunehya॒po ni॑Si॒Jcannasu॑raH pi॒tA na॑: || divo no vRSTiM maruto rarIdhvaM pra pinvata vRSNo azvasya dhArAH | arvAGetena stanayitnunehyapo niSiJcannasuraH pitA naH ||

hk transliteration

अ॒भि क्र॑न्द स्त॒नय॒ गर्भ॒मा धा॑ उद॒न्वता॒ परि॑ दीया॒ रथे॑न । दृतिं॒ सु क॑र्ष॒ विषि॑तं॒ न्य॑ञ्चं स॒मा भ॑वन्तू॒द्वतो॑ निपा॒दाः ॥ अभि क्रन्द स्तनय गर्भमा धा उदन्वता परि दीया रथेन । दृतिं सु कर्ष विषितं न्यञ्चं समा भवन्तूद्वतो निपादाः ॥

sanskrit

Cry aloud over (the earth); thunder; impregnate the plural nts; traverse (the sky) with your water-laden chariot, draw open the tight-fastened, downward-turned water bag, and may the high and low plural ces be made level.

english translation

a॒bhi kra॑nda sta॒naya॒ garbha॒mA dhA॑ uda॒nvatA॒ pari॑ dIyA॒ rathe॑na | dRtiM॒ su ka॑rSa॒ viSi॑taM॒ nya॑JcaM sa॒mA bha॑vantU॒dvato॑ nipA॒dAH || abhi kranda stanaya garbhamA dhA udanvatA pari dIyA rathena | dRtiM su karSa viSitaM nyaJcaM samA bhavantUdvato nipAdAH ||

hk transliteration

म॒हान्तं॒ कोश॒मुद॑चा॒ नि षि॑ञ्च॒ स्यन्द॑न्तां कु॒ल्या विषि॑ताः पु॒रस्ता॑त् । घृ॒तेन॒ द्यावा॑पृथि॒वी व्यु॑न्धि सुप्रपा॒णं भ॑वत्व॒घ्न्याभ्य॑: ॥ महान्तं कोशमुदचा नि षिञ्च स्यन्दन्तां कुल्या विषिताः पुरस्तात् । घृतेन द्यावापृथिवी व्युन्धि सुप्रपाणं भवत्वघ्न्याभ्यः ॥

sanskrit

Raise on high the mighty sheath (of rain), pour down (its contents); let the rivers flow unimpeded to the east; saturate with water both heaven and earth, and let there be abundant beverage for the kine.

english translation

ma॒hAntaM॒ koza॒muda॑cA॒ ni Si॑Jca॒ syanda॑ntAM ku॒lyA viSi॑tAH pu॒rastA॑t | ghR॒tena॒ dyAvA॑pRthi॒vI vyu॑ndhi suprapA॒NaM bha॑vatva॒ghnyAbhya॑: || mahAntaM kozamudacA ni SiJca syandantAM kulyA viSitAH purastAt | ghRtena dyAvApRthivI vyundhi suprapANaM bhavatvaghnyAbhyaH ||

hk transliteration

यत्प॑र्जन्य॒ कनि॑क्रदत्स्त॒नय॒न्हंसि॑ दु॒ष्कृत॑: । प्रती॒दं विश्वं॑ मोदते॒ यत्किं च॑ पृथि॒व्यामधि॑ ॥ यत्पर्जन्य कनिक्रदत्स्तनयन्हंसि दुष्कृतः । प्रतीदं विश्वं मोदते यत्किं च पृथिव्यामधि ॥

sanskrit

When, Parjanya, sounding loud and thundering, you destroy the wicked (clouds), this whole (world) rejoices, and all that is upon the earth.

english translation

yatpa॑rjanya॒ kani॑kradatsta॒naya॒nhaMsi॑ du॒SkRta॑: | pratI॒daM vizvaM॑ modate॒ yatkiM ca॑ pRthi॒vyAmadhi॑ || yatparjanya kanikradatstanayanhaMsi duSkRtaH | pratIdaM vizvaM modate yatkiM ca pRthivyAmadhi ||

hk transliteration

अव॑र्षीर्व॒र्षमुदु॒ षू गृ॑भा॒याक॒र्धन्वा॒न्यत्ये॑त॒वा उ॑ । अजी॑जन॒ ओष॑धी॒र्भोज॑नाय॒ कमु॒त प्र॒जाभ्यो॑ऽविदो मनी॒षाम् ॥ अवर्षीर्वर्षमुदु षू गृभायाकर्धन्वान्यत्येतवा उ । अजीजन ओषधीर्भोजनाय कमुत प्रजाभ्योऽविदो मनीषाम् ॥

sanskrit

You have rained; now check well the rain; you have made the deserts capable of being crossed; you have given birth to plural ns for (man's) enjoyment; verily you have obtained laudation from the people.

english translation

ava॑rSIrva॒rSamudu॒ SU gR॑bhA॒yAka॒rdhanvA॒nyatye॑ta॒vA u॑ | ajI॑jana॒ oSa॑dhI॒rbhoja॑nAya॒ kamu॒ta pra॒jAbhyo॑'vido manI॒SAm || avarSIrvarSamudu SU gRbhAyAkardhanvAnyatyetavA u | ajIjana oSadhIrbhojanAya kamuta prajAbhyo'vido manISAm ||

hk transliteration